SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ जयजुगुप्सावेदकसम्यक्त्वेषु तु युगपत्प्रक्षिप्तेषु अष्टानामुदीरणा। अत्र चैका चतुर्विंशतिनंगकानां । संप्रति प्रमत्ताप्रमत्तयोर्जेदालावायुगपदीरणास्थानान्याह-विरए य चउरा सत्त' ति विरते प्रमत्तेऽप्रमत्ते च चतुरादीनि सप्तपर्यन्तानि चत्वार्युदीरणास्थानानि जवन्ति । तद्यथा-चत्वारि पञ्च षट् सप्त । तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, योयुगलयोरन्यतरद्युगलं, इत्येतासां चतसृणां प्रकृतीनां विरतस्य दायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेवा उदीरणा ध्रुवा । अत्रैका नंगकानां चतुर्विंशतिः। एतस्मिन्नेव चतुष्के जयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते पञ्चानामुदीरणा। अत्र जंगकानां तिस्रश्चतुर्विंशतयः । तथा तस्मिन्नेव चतुष्के जयजुगुप्सयोरश्रवा नयवेदकसम्यक्त्वयोर्यघा जुगुप्सावेदकसम्यक्त्वयोर्युगपत्प्रक्षिप्तयोः षणामुदीरणा । अत्रापि तिस्रश्चतुर्विंशतयो नंगकानां । जयजुगुप्सावेदकसम्यक्त्वेषु च युगपत्प्रदिप्तेषु सप्तानामुदीरणा। अत्र चैका चतुर्विंशतिनंगकानां । संप्रत्यपूर्वकरणस्योदीरणास्थानान्याह-बच्चोवरिष्याम्मि' विरतापरितनेऽपूर्वकरणे चतुरादीनि षट्पर्यन्तानि त्रीएयुदीरणास्थानानि भवन्ति । तद्यथा-चतस्रः पञ्च षट् । तत्र चतुर्णा संज्वलनक्रोधादीनामेकतमः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, योर्युगलयोरन्यतरद्युगलं, इत्येतासां चतसृणां प्रकृतीनामपूर्वकरणे उदीरणा ध्रुवा । अत्रैका नंगकानां चतुर्विंशतिः। अस्मिन्नेव चतुष्के जये वा जुगुप्सायां वा दिप्तायां पञ्चानामुदीरणा । अत्र के चतुर्विंशती| नंगकानां । जयजुगुप्सयोस्तु युगपत्प्रदिप्तयोः पलामुदीरणा । अत्र चैका चतुर्विशतिर्नंगकानां । एताश्चापूर्वकरणसत्का|श्चतुर्विंशतयः परमार्थतः प्रमत्ताप्रमत्तचतुर्विंशतिकातोऽनिन्नस्वरूपा इति न पृथगने गणयिष्यन्ते ॥ २३ ॥ Jain Educa t ional For Privale & Personal use only V olibrary
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy