SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः 13 णास्थानानि षटू, तद्यथा-विचत्वारिंशत् विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूव्यों बीजियजातिस्त्रसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरत् पुर्नगमनादेयं यशःकीर्त्ययशःकी॥१३१॥ योरेकतरेत्येता नव प्रकृतयः प्रागुक्ताजिस्त्रयस्त्रिंशत्संख्याकानिधुंवोदीरणानिः सह विचत्वारिंशन्नवति । एषा च विचत्वारिंशदपान्तरालगतौ वर्तमानस्यावसेया । अत्र च नंगास्त्रयः, तद्यथा-अपर्याप्तकनामोदये वर्तमानस्यायशःकीर्त्या सहैको जंगः, पर्याप्तकनामोदये वर्तमानस्य यशाकीर्त्ययश-कीर्तियां चाविति । ततः शरीरस्थस्यौदारिकसप्तकं हुंमसंस्थानं सेवार्तसंहननं उपघातनाम प्रत्येकनामेत्येकादशक प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततो जाता विपञ्चाशत् । अत्र च नंगास्त्रयः, ते च प्रागिव अष्टव्याः । ततः शरीरपर्याप्या पर्याप्तस्य विहायोगतिपराघातयोः प्रदिप्तयोश्चतुःपञ्चाशनवति । अत्र यशाकीर्त्ययश कीर्तियां घौ नंगौ । ततः प्राणापानपर्याप्या पर्याप्तस्योवासे दिप्ते पञ्चपञ्चाशनवति । अत्रापि प्रागिव घौ नंगी । अथवा शरीरपोप्या पर्याप्तस्योबासेऽनुदिते नद्योतनान्नि तूदिते पञ्चपञ्चाशनवति । अत्रापि प्रागिव धौ जंगी। सर्वेऽपि पञ्चपञ्चाशति चत्वारो नंगाः। ततो नाषापर्याप्या पर्याप्तस्योबाससहितायां पञ्चपचाशति सुस्वरफुःस्वरयोरेकतरस्मिन् प्रदिप्ते षट्पञ्चाशनवति । अत्र सुस्वरफुःस्वरयशकीर्त्ययश कीर्तिपदैश्चत्वारो नंगाः। अथवा प्राणापानपर्याप्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनान्नि तदिते षट्पञ्चाशनवति । अत्र यशःकीर्त्ययश कीर्तियां धौ नंगौ। सर्वे षट्पञ्चाशति षड़गाः। ततो जापापर्याप्या पर्याप्तस्य स्वरसहितायां षट्रपञ्चाशति उद्योतनाम्नि प्रक्षिप्ते सप्तपञ्चाशनवति । अत्र सुस्वरमुःस्वरयश-कीर्त्ययशाकीर्तिपदैश्चत्वारो नंगाः। सर्वे मीन्द्रियाणां नंगा धाविंशतिः। ॥१३॥ Jain Educati o nal For Privale & Personal use only S inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy