________________
क० प्र०२२
तीनां नियमादी रकाः । परतस्तु तीर्थकर केवलज्ञानला जादौ विपर्यासोऽपि भवन्ति । केचित्पुननैरयिकाः सकलामपि जवस्थितिं यावदसात वेदनीयारतिशोकानामुदीरका नवन्ति ॥ २१ ॥
एवमेकैकप्रकृत्युदीरणा स्वामित्वमुक्तं, संप्रति प्रकृत्युदीरणास्थानान्याह -
पंचण्डं च चण्हं विश्ए एक्काई जा दसहं तु । तिगहीपाइ मोहें मिछे सत्ताइ जाव दस ॥ २२ ॥
पंच हंति - द्वितीयकर्मणि दर्शनावरणीयलक्षणे पञ्चानां चतसृणां वा प्रकृतीनां युगपदीरणा जवति । तत्र चतसृणां चतुरच कुरवधिकेवलदर्शनावरणरूपाणां ध्रुवा उद्मस्थानामुदीरणा । एतासां मध्ये निद्रापञ्चकमध्यादन्यतमप्रकृतिप्रक्षेपे पञ्चानामुदीरणा । तथा मोहे मोहनीये एकादिका त्रिकहीना तावद्रष्टव्या यावदशानां । एतदुक्तं नवति - मोहनी ये कर्मणि उदीरणामधिकृत्यैकादीनि त्रिकहीनानि दशपर्यन्तानि नव प्रकृतिस्थानानि भवन्ति । तद्यथा - एका च तस्रः पञ्च षट् सप्त छष्ट नव दश । संप्रत्येषामुदीरणास्थानानां स्वामिनमाह - 'मिले सत्ताइ जाव दस' मिथ्यादृष्टौ सप्तादीनि दशपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति, तद्यथा-सप्त, अष्टौ, नव, दश । तत्र मिथ्यात्वमप्रत्याख्यानप्रत्याख्यानावरणसंज्वलन क्रोधादीनामन्यतमे त्रयः क्रोधादिकाः । यत एकस्मिन् क्रोधे उदीर्यमाणे सर्वक्रोधा नदीर्यन्ते । एवं मानमायालोमा अपि द्रष्टव्याः । न च युगपत् क्रोधमानमायालोजानामुदीरणा, युगपदयाभावात् । किं तु त्रयाणां क्रोधानां त्रयाणां वा मानानां या तिसृणां मायानां, अथवा त्रयाणां लोचानां युगपदी रणेत्यन्यतमे त्रयो गृह्यन्ते । तथा त्रयाणां वेदानामन्यतमो वेदः, तथा हास्य र तियुगलार तिशोकयुगल योरन्यतरद्युगलं । एतासां सप्तप्र
For Private & Personal Use Only
elibrary.org