SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ निदानिहाईण वि असंखवासा य मणुयतिरिया य । वेउवाहारतणू वशित्ता अप्पमत्ते य ॥ १५ ॥ प्रकृतिः ॥१६॥ निद्दत्ति-असंख्येयवर्षायुषो मनुष्यतिरश्चो वैक्रियशरीरिण श्राहारकशरीरिणोऽप्रमत्तसंयतांश्च मुक्त्वा शेषाः सर्वेऽपि निजानिताप्रचलाप्रचलास्त्यानींनामुदीरका वेदितव्याः॥१॥ |वेयणियाण पमत्ता ते ते बंधतगा कसायाणं । हासाश्वकस्त य अपुवकरणस्स चरमंते ॥२०॥15|| - वेयणियापत्ति-वेदनीययोः सातासातरूपयोःप्रमत्ताप्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युदीरकाः। तथा ये ये जीवा येषां येषां कषायाणां बन्धकास्ते ते तेषां तेषां कषायाणामुदीरका वेदितव्याः। यतो यानेव कषायान् वेदयते तानेव बध्नाति 'जे वेयर से बंधई इतिवचनात् । उदये च सत्युदीरणा । ततो युक्तमुक्तं 'ते ते बंधतगा कसायाणं' इति । तत्र मिथ्यादृष्टिसासादना अनन्तानुबन्धिनामुदीरकाः तेषां तदकत्वात् । अप्रत्याख्यानानामविरतसम्यग्दृष्टिपर्यन्ताः, प्रत्याख्यानावरणानां देशविरतिपर्यन्ताः, संज्वलनक्रोधमानमायालोजानां स्वस्वबन्धव्यवजेदादाक् उदीरकाः, हास्यादिषस्यापूर्वगुणस्थानकान्ता उदीरकाः॥२०॥ जावूणखणो पढमो सुहरश्हासाणमेव मियरासिं । देवा नेरश्या वि य नवहिई केइ नेरश्या ॥१॥ ॥१६॥ जत्ति-यावत्प्रथमः कृणः किंचिदूनो जवति प्रथममन्तर्मुहूर्ते यावदित्यर्थः । तावन्नियमाद्देवाः सुखरतिहास्यानामुदीभरका वेदितव्याः। परतस्त्वनियमः । एवं किंचिदूनं प्रथमं कणं यावत् नैरयिका, इतरासामसातवेदनीयारतिशोकप्रकृ JainEducation For Privale & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy