________________
कर्म
॥१४॥
वेउधिन त्ति-क्रियांगोपांगनाम्न नदीरकास्तनुतुल्या वैक्रियशरीरतुट्या वेदितव्याः। ये वैक्रियशरीरनाम्न नदी- प्रकृतिः रकाः प्रागुपदिष्टास्त एव वैक्रियांगोपांगनाम्नोऽपि वेदितव्या इत्यर्थः । किं सर्वेऽपि ? नेत्याह-बादरपवनं बादरवायुका-10 यिक हित्वा परित्यज्य शेषा अष्टव्याः। 'आहारगाए इत्यादि' आहारकशरीरनाम्नो विरतः संयतस्तदाहारकशरीरै कुर्वन्8 प्रमत्तः प्रमादनावमुपगतः सन् उदीरको जवति ॥ ए॥ बण्हं संगणाणं संघयणाणं च सगलतिरियनरा । देवबा पङत्ता उत्तमसंघयणिणो सेढी ॥१०॥
बएहं ति-सकलाः पश्चेन्ड्रियास्तिर्यञ्चो मनुष्याश्च देहस्थाः शरीरनामोदये वर्तमाना लब्ध्या पर्याप्ताः षमा संस्थानानां षणां च संहननानामुदीरका नवन्ति । इहोदयप्राप्तानामेवोदीरणा प्रवर्तते, नान्येषां । ततो यदा यत्संस्थानं संहननं वोदयप्राप्तं नवति, तत्तदोदीर्यते, नान्यदेति इष्टव्यं । तथोत्तमसंहननिनो वज्रर्षजनाराचसंहननिनः श्रेणिः पकश्रेणिनवति, न शेषसंहन निनः, तेन पकश्रेणिं प्रतिपन्ना वज्रर्षजनाराचसंहननमेवोदीरयन्ति, न शेषसंहननानि, उदयानावादित्यवसेयं ॥१०॥ चरंसस्स तणुत्था उत्तरतणु सगलजोगनूमिगया। देवा श्यरे डंमा तसतिरियनरा य सेवहा(बेवहा)११॥ चनरसस्स त्ति-चतुरस्रस्यैव समचतुरस्रसंस्थानस्यैव तनुस्थाः शरीरस्था उत्तरतनव श्राहारकोत्तरवैक्रियशरीरिणो|
॥१२ ॥ मनुष्यास्तिर्यञ्चश्च सकलाः सकलेन्ध्यिाः पञ्चेन्जिया इत्यर्थः । तथा नोगनूमिगता देवाश्चोदीरका जवन्ति । 'इयरे दुम त्ति' इतरे उक्तशेषा एकेन्धियविकलेजियनैरयिका अपर्याप्तकाश्च पञ्चेन्जियतिर्यमनुष्याः। एते सर्वेऽपि शरीरस्था हुंक
Jan Ed
For Private & Personal use only
www.jainelibrary.org