SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ROSAROKAR रेडपान्तरालगतौ च वर्तमाना उदीरकाः। एवं सर्वेपामपि जावनीयं । तथा प्रत्येकनाम्न इतरस्य च साधारणनाम्नः तनुस्थाः शरीरस्थाः शरीरपर्याप्त्या पर्याप्ता यथाक्रमं प्रत्येकशरीरिणः साधारणशरीरिणश्च सर्वे उदीरकाः॥६॥ आहारग नरतिरिया सरीरदुगवेयए पमोत्तूणं । उरालाए एवं तवंगाए तसजिया ॥७॥ आहारग त्ति-ये नरा मनुष्यास्तिर्यश्चश्च याहारका श्रोजोलोमप्रोपाहाराणामन्यतममाहारं गृह्णन्तस्ते औदारिकश-| रीरनाम्नः। उपलक्षणमेतदौदारिकबन्धनचतुष्टयस्यौदारिकसंघातस्य चोदीरकाः, किं सर्वेऽपि? नेत्याह-शरीरहिकवेदकान् प्रमुच्य, शरीरहिकमाहारकवैक्रियलक्षणं तत्स्थान् परित्यज्य । ते हि नौदारिकशरीरनामोदये वर्तन्ते, तत्कथं तस्योदीरकाः स्युः । तथैवमुक्तेन प्रकारेण । 'तमुवंगाए त्ति' तदंगोपांगनाम्न औदारिकांगोपांगनाम्न उदीरका वेदितव्याः। केवलं ते त्रसकायिका एव, न स्थावराः, तेषां तऽदयाजावात् ॥ ७॥ वनविगाए सुरनेरश्या आहारगा नरो तिरि । सन्नी बायरपवणो य लछिपजात्तगो होजा॥॥ वेविगाए त्ति-वैक्रियशरीरनाम्नः । उपलक्षणमेतक्रियबन्धनचतुष्टयस्य वैक्रियसंघातस्य च । सुरा नैरयिका वा। आहारका ओजोलोमाद्यन्यतममाहारं गृह्णन्तः । यश्च नरस्तिर्यग्वा संझी वैक्रियलब्धिवा (मा)न् । यश्च बादरपवनो में दुर्लगनामोदयी सब्धिपर्याप्तको वैक्रियशरीरलब्ध्या पर्याप्तः। ते सर्वेऽप्युदीरकाः॥७॥ वेबिउवंगाए तणुतुबा पवणवायरं हिच्चा । श्राहारगाए विर विजयंतो पमत्तो य॥ए॥ ANCIENCESCARSAATESCENCESCR For Privale & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy