SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ संस्थानस्योदीरका जवन्ति । 'तसतिरियनरा य सेवट्ट त्ति' अत्रेतरे इत्यनुवर्तते, इतरे उक्तशेषास्त्रसादीन्जियादयः पञ्चेजियतिर्यमनुष्याश्च सेवार्ताः सेवार्तसंहननोपेताः सेवार्तसंहननस्योदीरकाः॥११॥ संघयणाणि न उत्तरतणूसु तन्नामगा नवंतरगा। अणुपुवीणं परघायस्स उ देहेण पत्ता ॥१२॥ । संघयणाणित्ति-उत्तरतनुषु वैक्रियाहारकशरीरेषु संहननानि न नवन्तीति षमा संहननानामेकतमदपि संहननं न जवति । तेनैकस्यापि संहननस्योदीरका न जवन्ति । तथानुपूर्वीणां नरकानुपूादीनां चतसृणां तन्नामकास्तत्तदानुपूर्व्यनुयायिनारकादिनामानो नवान्तरगा नवापान्तरालगतौ वर्तमाना उदीरका वेदितव्याः। तद्यथा-नारकानुपूर्व्या नारको नवापान्तरालगतौ वर्तमान उदीरकः, तिर्यगानुपूास्तिर्यगित्यादि । तथा पराघातनाम्नः शरीरपर्याप्त्या पर्याप्ताः सर्वे ऽप्युदीरकाः॥१२॥ वायरपुढवी आयावस्स य वजित्तु सुहुमसुहुमतसे । उजोयस्स य तिरिए उत्तरदेहो य देवजई ॥१३॥ बायरपुढवित्ति-आतपनाम्नो बादरपृथ्वीकायिक उदीरकः । चशब्दस्यानुक्तार्थसमुच्चायकत्वात् बादरपृथ्वीकायिकोऽपि पर्याप्तो प्रष्टव्यः । तथा सूक्ष्मान् सूदमैकेजियान् सूक्ष्मत्रसांश्च तेजोवायुकायिकान् वर्जयित्वा शेषास्तिर्यञ्चः पृथिव्यंबुवनस्पतयो विकलेजियाः पञ्चेन्धियाश्च लब्धिपर्याप्ता उद्योतनाम्नो यथासंनवमुदीरकाः। तयोत्तरदेहे उत्तरशरीरे यथासंजवं वैक्रिये आहारके च वर्तमानो देवो यतिश्चोद्योतनाम्न नदीरको जवति ॥ १३ ॥ सगलोय श्खगई(३२) उत्तरतणुदेवजोगनूमिगया।इसराएँ तसो विय श्यरासि तसा सनेरश्या १४॥ Sain Educala national For Privale & Personal use only WiMainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy