________________
Jain Educati
मिथ्यात्वस्य न जवति, उदयाजावात् । सम्यक्त्वात्प्रतिपतितस्य मिथ्यात्वं गतस्य पुनरपि भवति । ततोऽसौ सादिः । | तत्स्थानमप्राप्तस्य त्वनादिः । अजव्यानां ध्रुवा । जव्यानामध्रुवा । तथा ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकरूपाणां चतुर्दशप्रकृतीनामुदीरणा त्रिप्रकारा । तद्यथा श्रनादिर्घुवाऽध्रुवा च । तथाहि एतासां प्रकृतीनां ध्रुवोदयत्वा दनादिरुदीरणा । श्रव्यानां ध्रुवा । जव्यानां तु ही मोहगुणस्थानके श्रावलिकाशेषे व्यवच्छेदजावादध्रुवा । तथा स्थिरशुने सेतरे अस्थिराशुनसहिते तयोः, उपघातं वर्जयित्वा शेषनामध्रुवबन्धिनीनां च तैजससप्तकागुरुलघुवर्णादिविं शतिनिर्माणलक्षणानां सर्वसंख्यया त्रयस्त्रिंशत्संख्यानामुदीरणा त्रिधा, तद्यथा - अनादिवाऽध्रुवा च । तत्रानादित्वं ध्रुवोदयत्वात् । ध्रुवाऽनव्यानां । अध्रुवा जन्यानां सयोगिकेवलिचरमसमये व्यवच्छेदनावात् । शेषाणां चाध्रुवोदयानां दशोत्तरशतसंख्यानामध्रुवोदयत्वामुदीरणा सादिः, अध्रुवा च प्रागेवोक्ता ॥ ३ ॥
तदेवं कृता साद्यनादिप्ररूपणा । संप्रति मूलप्रकृत्युदीरणास्वामिनमाह
घाई बउमा उदीरगा रागियो य मोहस्स । तश्याऊण पमत्ता जोगंता उत्ति दोहं च ॥ ४ ॥ घाईं त्ति - घातिप्रकृतीनां ज्ञानावरणदर्शनावरणान्तरायरूपाणां सर्वेऽपि वनस्थाः क्षीणमो हपर्यवसाना उदीरकाः । | मोहनीयस्य तु रागिणः सरागाः सूका संपरायपर्यवसाना उदीरकाः । तृतीयस्य वेदनीयस्यायुपश्च प्रमत्ताः प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युदी रकाः । केवलमायुषः पर्यन्तावलिकायां नोदीरका नवन्ति । तथा प्रयोर्नामगोत्रयोर्योग्यन्ताः
tional
For Private & Personal Use Only
inelibrary.org