SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ १२२ ॥ Jain Education मूलपति - मूलप्रकृतिषु मध्ये पञ्चाना मूलप्रकृतीनां ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणामुदीरणा त्रिप्रकारा । तद्यथा श्रनादिर्धुवाऽध्रुवा च । तथा हि-ज्ञानावरणदर्शनावरणान्तरायाणां यावत् क्षीणमोहगुणस्थानकस्य समयावलि काशेषो न जवति तावत्सर्वजीवानामुदीरणाऽवश्यंभाविनी । नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत् । तत एषामनादिरुदीरणा, ध्रुवाऽनव्यानां, अध्रुवा जन्यानां । तथा घयोर्वेदनीयमोहनी ययोरुदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्ध्रुवाऽध्रुवा च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं यावदुदीरणा, न परतः । मोहनीयस्य सूका संपरायगुणस्थानकं यावत् न परतः । ततोऽप्रमत्तादिगुणस्थानकेन्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणा सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाभ्रुवे पूर्ववत् । श्रायुषः पुनरुदीरणा सादिरध्रुवा च । तथाहिआयुषः पर्यन्तावलिकायां नियमानुदीरणा न भवति ततोऽध्रुवा । पुनरपि परजवोत्पत्तिप्रथमसमये प्रवर्तते ततः सादिरिति । तदेवं कृता मूलप्रकृतिषु साद्यनादिप्ररूपणा । संप्रत्युत्तरप्रकृतिषु तां चिकीर्षुराह - 'दसुत्तरसउत्तरासिं पि' सादि रवा चेत्यनुवर्तते । उत्तरासामपि उत्तरप्रकृतीनामपि दशोत्तरशतसंख्यानां पञ्चविधज्ञानावरणदर्शनावरणचतुष्टयमिध्यात्वतैजस सप्तकवर्णादिविंशतिस्थिरा स्थिरशुनाशुनगुरुलघु निर्माणान्तरायपंचकरूपाष्टाचत्वारिंशदर्जानां सर्वशेषप्रकृतीनामित्यर्थः । उदीरणा दिधा तद्यथा-सादिरध्रुवा च । सा च साद्यध्रुवताऽध्रुवोदयत्वादेव सिद्धा ॥ २ ॥ मिठत्तस्स चढद्धा तिहाय श्रावरण विग्धचउदसगे। थिरसुन सेयर उवघायवऊ धुवबंधिनामे य ॥ ३ ॥ मित्सति - मिथ्यात्वस्योदीरणा चतुर्धा, तद्यथा - सादिरनादिर्ध्रुवाऽध्रुवा च । तत्र सम्यक्त्वं प्रतिपद्यमानस्योदीरणा tional For Private & Personal Use Only प्रकृतिः ॥ १२२ ॥ library.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy