________________
तदेवमुक्ते वर्तनापवर्तने । संप्रत्युद्देशक्रमेणोदीरणा वक्तव्या । तत्र चैतेऽर्थाधिकाराः । तद्यथा - लक्षणं, जेदः, साद्यनादिप्ररूपणा, स्वामित्वं, उदीरणाप्रकृतिस्थानानि, तत्स्वामित्वं चेति । तत्र प्रथमतो लक्षण नेदयोः प्ररूपणार्थमाहजं करणेणोकड्डिय उदए दिऊर उदीरणा एसा | पगविश्णुना गप्पएसमूलुत्तर विजागा (गो) ॥ १ ॥
जं ति - पूर्वार्धन लक्ष्णमनिहितमुत्तरार्धेन तु नेदः । तत्र यत्परमाण्वात्मकं दलिकं करणेन योगसंज्ञकेन वीर्यविशेषेण कपायसहितेनासहितेन वा उदयावलिकाबहिर्वर्तिनीयः स्थितिज्योऽपकृष्योदये दीयते उदयावलिकायां प्रक्षिप्यते एषोदीरणा । उक्तं च - "उदयावलियबाहिरिन विहिंतो कसायसहिएवं असहिए वा जोगसन्नेष करणेणं दलियमाकड्किय उदयावलियाए पवेसणं उदीरणत्ति” । सा च किंनूतेत्यत आह- प्रकृतिस्थित्यनुजागप्रदेशमूलोत्तर विजागा, प्रकृतिस्थित्यनुभागप्रदेशैर्मूलप्रकृतिनिरुत्तरप्रकृतिनिश्च कृत्वा विभागो जेदो यस्याः सा तथा । इदमुक्तं नवति - सोदीरणा चतुर्विधा, तद्यथा - प्रकृत्युदीरणा, स्थित्युदीरणा, अनुजागोदीरणा, प्रदेशोदीरणा च । एकैकापि दिधा - मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयाऽष्टधा उत्तरप्रकृतिविषया चाष्टपञ्चाशदधिकशतनेदा ॥ १ ॥
तदेवमुक्तौ लक्षणदौ । संप्रति साद्यनादिप्ररूपणा कर्तव्या । सा च द्विधा - मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयामाह
मूलपगईसु पंचह तिहा दोहं चजविहा होइ । श्राजस्स साइ अधुवा दसुत्तरसउत्तरासिं पि ॥ २ ॥
Jain Educationational
For Private & Personal Use Only
nelibrary.org