SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥१०॥ ... ESSA & बन्धावलिकायामतीतायां समयाधिकावलिकागतानि अबाधागतानि च स्पर्धकानि व्यतिरिच्य शेषाणि सर्वाणि निक्षेपविषयः । संप्रत्यत्रैवाटपबहुत्वमुच्यते-तत्र सर्वस्तोको जघन्यनिदेपस्तस्यावलिकासत्कासंख्येयजागगतस्पर्धकमात्रत्वात् । ततोऽतीचापनाऽनन्तगुणा, निक्षेपविषयस्पर्धकेन्य श्रावलिकामात्रस्थितिगतानां स्पर्धकानामनन्तगुणत्वात् । एवं सर्वत्राप्यनन्तगुणता स्पर्धकापेक्ष्या अष्टव्या। तत उत्कृष्टो निदेपोऽनन्तगुणः । ततोऽपि सर्वोऽनुजागो विशेषाधिकः । तदेवमुक्तानुन्जागोधर्तना । संप्रत्यनुनागापवर्तनामतिदेशेनाद-एवं उबट्टणार्ड' एवमुपर्तनाप्रकारेणापवर्तनाप्यनुनागविषया वक्तव्या । केवलमादित बारन्य । तद्यथा-प्रथमं स्पर्धकं नापवर्त्यते, नापि तिीयं, नापि तृतीयं । एवं तावकाच्यं यावदयावलिकामात्रस्थितिगतानि स्पर्धकानि नवन्ति । तेच्य उपरितनानि तु स्पर्धकान्यपर्त्यन्ते । तत्र यदोदयावलिकात उपरिसमयमात्रस्थितिगतानि स्पर्धकान्यपवर्तयति, तदा समयोनावलिकात्रिजागष्यगतानि स्पर्धकान्यतिक्रम्याधस्तनेष्वावलिकासत्कसमयाधिकत्रिजागगतेषु स्पर्धकेषु निक्षिपति । यदा तृदयावलिकाया नपरि दितीयसमयमात्रस्थितिगतानि स्पर्धकान्यपवर्तयति तदा प्रागुक्ताऽतीबापना समयोनावलिकात्रिनागच्यप्रमाणा समयमात्रस्थितिगतैः स्पर्धकैरधिकावगन्तव्या । निक्षेपस्तु तावन्मात्र एव । एवं समयसमयवृद्ध्याऽतीवापना तावदधिमुपनेतन्या यावदावलिका परिपूर्णा नवति । ततः परमतीवापना सर्वत्रापि तावन्मात्रैव, निक्षेपस्तु वर्धते । एवं निर्व्याघाते सति पटव्यं । व्याघाते पुनः अनुनागकम समयमात्रस्थितिगतस्पर्धकन्यूनमतीडापना अष्टव्या । कंमकमान समयमात्रन्यूनत्वं च यथा प्राक् स्थित्यपवर्तनायामुक्तं, तथात्रापि अष्टव्यं । अत्रापबहुत्वमुच्यते-सर्वस्तोको जघन्यनिक्षेपः । ततो जघन्याती NSAR ॥१२॥ JainEducational For Privale & Personal use only wiwashesbrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy