SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ बापनाऽनन्तगुणा । ततो व्याघातेऽतीधापनाऽनन्तगुणा। तत उत्कृष्टमनुजागर्कमकं विशेषाधिकं, तस्य समयगतैः स्पर्धकैरतीत्थापनातोऽधिकत्वात् । तत उत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽपि सर्वोऽनुजागो विशेषाधिकः ॥ ७॥ . संप्रति ध्योरप्युर्तनापवर्तनयोरट्पबहुत्वं सूत्रकृत्प्रतिपादयतिPथोवं पएसगुणहाणि अंतरे उसु जहन्ननिकेवो। कमसो अणंतगुणि उसु वि अश्वावणा तुझा ॥ वाघाएणणुनागकंगमेक्काएँ वग्गणाऊणं । उकोसो निकेवो ससंतबंधो य सविसेसो ॥ए॥ 14 श्रोवं ति-एकस्यां स्थितौ यानि स्पर्धकानि तानि क्रमशः स्थाप्यन्ते । तद्यथा-सर्वजघन्यं रसस्पर्धकमादौ । ततो विशेषाधिकरसं वितीयं । ततो विशेषाधिकरसं तृतीयं । एवं यावत्सर्वोत्कृष्टरसमन्ते । तत्रादिस्पर्धकादारन्योत्तरोत्तरस्प-1 कानि प्रदेशापेक्ष्या विशेपहीनानि विशेषहीनानि, अन्तिमस्पर्धकादारज्य पुनरधोऽधः क्रमेण प्रदेशापेक्ष्या विशेषाधिकानि विशेषाधिकानि । तेषां मध्ये एकस्मिन् विगुणवृम्यन्तरे विगुणहान्यन्तरे वा यत्स्पर्धकजातं तत् सर्वस्तोकं । अथवा स्नेहप्रत्ययस्पर्धकस्यानुसागविगुणवृद्ध्यन्तरे दिगुणहान्यन्तरे वा यदनुनागपटलं तत्सर्वस्तोकं । ततः 'मुसु त्ति' योरप्युघर्तनापवर्तनयोजघन्यो निदेपोऽनन्तगुणः, स्वस्थाने तुव्यः । तत्र यद्यप्युघर्तनायामावलिकाऽसंख्येयजागगतानि स्पर्धकानि निक्षेपोऽपवर्तनायां समयाधिकावलिकात्रिजागगतानि स्पर्धकानि, तथाप्यादिमस्थितिषु स्पर्धकानि स्तोकान्येव प्राप्यन्ते, अन्तिमस्थितिषु प्रजूतानीति स्पर्धकसंख्यापेक्ष्या योरपि निदेपस्तुव्यः। एवमती स्थापनायामुत्कृष्टनिहेपेऽपि च जावनीयं । क्रमश इति च सकलगायापेक्ष्या योजनीयं । ततो प्योरप्यतीत्थापना व्याघातवाह्याऽनन्तगुणा, ASKAROSECONOCCASSACROSAGAINSCRE क. प्र.२१ For Private & Personal use only neibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy