________________
ततोऽपवर्तनायां व्याघाते उत्कृष्टाऽतीवापनाऽसंख्येयगुणा, तस्याः किंचिदूनडायस्थितिप्रमाणत्वात् । तत उघर्तनायामुत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽप्यपवर्तनायामुत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽपि सर्वा स्थितिर्विशेषाधिका ॥ ६ ॥ तदेवमुक्ते स्थित्युदर्तनापवर्तने, संप्रत्यनुनागोघर्तनापवर्तने वाच्ये । तत्र प्रथमतोऽनुनागोघर्तनामाहचरमं नोव हि जावाताणि फड्डगाणि ततो । उस्सक्किय कडर एवं बट्टाई ॥ ७ ॥ चरमं ति-चरमं स्पर्धकं नोघर्त्यते, नापि द्विचरमं । एवं तावद्वाच्यं यावच्चरमात्स्पर्धकादधोऽनन्तानि स्पर्धकानि । इदमत्र तात्पर्य - यो जघन्यो निक्षेप श्रावलिकाया असंख्येयजागः सर्वोपरितनो या च तस्याध आवलिकामात्रातीचापना तत्स्थितिस्थानगतानि स्पर्धकानि सर्वाण्यपि नोघर्त्यन्ते, किंतु तेन्योऽवष्टक्याधस्तादवतीर्य यानि स्पर्धकानि समयमात्र - स्थितिगतानि तान्युद्वर्तयति । तानि चोषत्यवलिकामात्र स्थितिगतानि अनन्तानि स्पर्धकान्यतिक्रम्योपरितनेष्वेवावलिका सत्का संख्येयनागमात्रगतेषु स्पर्धकेषु निक्षिपति । यदा पुनरधोऽवतीर्य द्वितीयसमयमात्र स्थितिगतानि स्पर्धकान्युवर्तयति तदावलिकामात्र स्थितिगतानि स्पर्धकान्यतिक्रम्योपरितनेषु समयाधिकावलिका सत्कासंख्येयमागमात्रगतेषु स्पर्धकेषु निक्षिपति । एवं यथा यथाऽधोऽवतरति तथा तथा निक्षेपो वर्धते । श्रतीज्ञापना पुनः सर्वत्रापि श्रावलिकामात्र स्थितिगतान्येव स्पर्धकानि । कियान् पुनरुत्कृष्टो निक्षेपविषय इति चेदुच्यते - बन्धावलिकायामतीतायां समयाधिकावलिकाबाधागतानि स्पर्धकानि व्यतिरिच्य शेषाणि सर्वाण्यपि निक्षेपविषयः । तथाहि - अबाधागतानि स्पर्धकानि नोघर्त्यन्ते । उर्त्यमानानि च समयमात्रस्थितिगतानि स्पर्धकानि न तत्रैव निक्षिपति । यावलिकामात्रगतानि त्वतीचापना । ततो
Jain Educationational
For Private & Personal Use Only
nelibrary.org