SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥११ ॥ AGROCTORORSCIENCRECSCख त्कृष्ट प्रमाणमिति"। एतच्चोत्कृष्टं कम समयमात्रेणापि न्यूनं कंडकमुच्यते । एवं समययेन समयत्रयेण एवं ताव-10 न्यूनं वाच्यं यावत्तत्पट्योपमासंख्येयत्नागमात्रप्रमाणं नवति। तच्च जघन्यं कंडक । इदं च समयोनं जघन्या व्याघातेडतीवापना । संप्रत्यहपबहुत्वमुच्यते-तत्रापवर्तनायां जघन्यो निक्षेपः सर्वस्तोकः । तस्य समयाधिकावलिकात्रिजागमात्रत्वात् । ततोऽपि जघन्यातीापना दिगुणा त्रिसमयोना । कथं त्रिसमयोनं विगुणत्वमिति चेकुच्यते-व्याघातमन्तरेण जघन्याऽतीवापना श्रावलिकात्रिनागष्यं समयोनं नवति । श्रावलिका चासत्कटपनया नवसमयप्रमाणा कप्यते । ततस्त्रिनागष्यं समयोनं पञ्चसमयप्रमाणमवगन्तव्यं । निक्षेपोऽपि जघन्यः समयाधिकावलिकाविनागरूपोऽसत्कटपनया चतुःसमयप्रमाणो विगुणीकृतस्त्रिसमयोनः सन् एतावानेव नवतीति । ततोऽपि व्याघातं विनोत्कृष्टाऽतीलापना विशेषाधिका, तस्याः परिपूर्णावलिकामात्रत्वात् । ततो व्याघाते उत्कृष्टाऽतीबापनाऽसंख्येयगुणा, किञ्चिदूनमायस्थितिप्रमाणत्वात्तस्याः । ततोऽप्युत्कृष्टो निदेपो विशेषाधिकः, तस्य समयाधिकावलिकादिकोनसकलकर्मस्थितिप्रमाणत्वात् । ततः सर्वा कर्मस्थितिर्विशेषाधिका। संप्रत्युपर्तनापवर्तनयोः संयोगेनापबदुत्वमुच्यते । तत्रोपर्तनाया व्याघाते जघन्यातीापनानिदेपौ सर्वस्तोको, स्वस्थाने तु परस्परं तुझ्यौ, श्रावलिकाऽसंख्येयनागमात्रत्वात् । ततोऽपवर्तनायां जघन्यो निक्षेपोऽसंख्येयगुणः, तस्य समयाधिकावलिकात्रिनागमात्रत्वात् । ततोऽप्यपवर्तनायामेव जघन्यातीवापना विगुणा त्रिसमयोना । अत्र लावना प्रागेव कृता । ततोऽप्यपवर्तनायामेव व्याघातं विनोत्कृष्टाऽतीत्थापना विशेषाधिका, तस्याः परिपूर्णावलिकाप्रमाणत्वात् । तत उपर्तनायामुत्कृष्टातीछापना संख्येयगुणा, तस्या उत्कृष्टाबाधारूपत्वात् । ॥११॥ Jain Educa ional For Private & Personal use only Mahelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy