________________
कर
दयावलिकां च मुक्त्वा शेषां सर्वामपि अपवर्तयतीत्यर्थः । तदेवमुदयावलिकाया उपरितनं समयमानं स्थितिस्थानं| प्रतीत्य प्रवर्तमानायामपवर्तनायां समयाधिकावलिकात्रिजागो निक्षेपः प्राप्यते । स च सर्वजघन्यः सर्वोपरितनं च स्थितिस्थानं प्रतीत्य प्रवर्तमानायामपवर्तनायां यथोक्तरूप उत्कृष्टो निक्षेपः। उक्तं च-" उदयावखिमुपरिवं गणं अहिगिच्च होइ अश्हीणो। निरकेवो सबोवरि विश्वगणवसा नवे परमो॥१॥"॥४-५॥
एष निर्व्याघातेऽपवर्तनाविधिरुक्तः, संप्रति व्याघाते तमाहवाघाए समऊणं कंडगमुक्कस्सिया अश्ववणा । डायविई किंचूणा विमुक्कस्तगपमाणं ॥६॥
वाघाए त्ति-अत्र व्याघातो नाम स्थितिघातः तस्मिन् सति, तं कुर्वत इत्यर्थः । समयोनं कमकमात्रमुत्कृष्टाऽतीला|पना । कथं समयोनमिति चेकुच्यते-नपरितनेन समयमात्रेण स्थितिस्थानेनापवर्त्यमानेन सहाधस्तात् कमकमतिक्रम्यते ।
ततस्तेन विना कम समयोनमेव नवति । कमकमानमाह-'मायनिई' इत्यादि, यस्याः स्थितेरारज्य तस्या एव प्रकृ|तेरुत्कृष्टं स्थितिबन्धमाधत्ते। ततः प्रति सर्वापि स्थितिर्मायस्थितिरित्युच्यते । उक्तं च पञ्चसंग्रहमूखटीकायां-"यस्याः स्थितेरारज्योत्कृष्टं स्थितिबन्धं विधत्ते निर्मापयति, तस्या आरज्योपरितनानि सर्वाण्यपि स्थितिस्थानानि मायस्थितिसं
हानि नवन्ति"। सा मायस्थितिः किंचिदना कंडकस्योत्कृष्टं प्रमाणं, पञ्चसंग्रहे पुनरेवं मूलटीकाकृता व्याख्या कृता8||“सा मायस्थितिरुत्कर्षतः किंचिदूना किंचिदूनकर्मस्थितिप्रमाणा । तथाहि-अन्तःकोटीकोटीप्रमाणं स्थितिबन्धं कृत्वा तापर्याप्तसंझिपञ्चेन्जिय उत्कृष्टसंक्वेशवशाऽत्कृष्टां स्थितिं विधत्ते इति ।सा डायस्थितिः किंचिदूनकर्म स्थितिप्रमाणा कमकस्यो
Jain Education
ational
For Privale & Personal use only
R
ainelibrary.org