SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ कर्म इति चेषुच्यते-उदयावलिकाया उपरि समयमात्रा स्थितिःसिमयमात्रा एवं तावघाच्यं यावद्वन्धावलिकोदयावलिका प्रकृतिः होना सर्वा कर्मस्थितिः। एते स्थितिविशेषाः। जदयावलिकाया गता च स्थितिः सकलकरणायोग्येति कृत्वा तां नाप-1 ॥११॥ |४| वर्तयति । तत उक्त उदयावलिकाबाह्यानिति । कुत्र निक्षिपतीति चेदत आह-निदिपति श्रावलिकायास्त्रिजागे तृतीये नागे समयाधिके । शेषं समयोनमुपरितनं त्रिजागष्यमतिक्रम्य । इयमत्र लावना-उदयावलिकाया नपरितनी या स्थितिस्तस्या दलिकमपवर्तयन् उदयावलिकाया उपरितनौ धौ त्रिनागौ समयोनावतिक्रम्याधस्तने समयाधिके तृतीये नागे निक्षिपति । एष जघन्यो निक्षेपः जघन्या चातीबापना । यदोदयावलिकाया नपरितनी वितीया स्थितिरपवर्त्यते तदाऽतीबापना प्रागुक्तप्रमाणा समयाधिका नवति । निदेपस्तु तावन्मात्र एव । यदा तूदयावलिकाया उपरितनी। तृतीया स्थितिरपवर्त्यते तदाऽतीबापना प्रागुक्तप्रमाणा पिसमयाधिका नवति, निक्षेपस्तु तावन्मात्र एव । एवमतीबा-12 पना प्रतिसमयं तावद्धृधिमुपनेतव्या यावदावलिका परिपूर्णा नवति । ततः परमतीबापना सर्वत्रापि तावन्मात्रैव नवति, निदेपस्तु वर्धते, स च तावद्यावद्वन्धावलिकातीवापनावलिकारहिता अपवय॑मानस्थितिरहिता च सकलापि कर्मस्थितिः। तथाहि-बन्धावलिकायामतीतायां सत्यां कर्मापवर्तयितुमारलते। तत्रापि च यदा सर्वोपरितनं स्थिति | स्थानमपवर्तयति, तदावलिकामात्रमधोऽवतीर्याधस्तनेषु सर्वेष्वपि स्थितिस्थानेषु निदिपति । तस्माउत्कृष्टो निदेपोऽपव दिय॑मानस्थितिसमयरहिता बन्धावलिकातीबापनावलिकारहिता च सर्वापि कर्मस्थितिः । उक्तं च-“ समयाहिअश्व वणा बंधावलिया य मोत्तु निरकेवो। कम्मछिई बंधोदय श्रावलिया मुत्तु उबट्टे ॥१॥" कर्मस्थिति बन्धावलिकामु KACRORSCORCAMERCRARA ॥११ ॥ Jain EducationaMational For Privale & Personal use only Mainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy