SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ - जिनवकर्मबन्धस्य समयादिवृशावतीत्थापना प्रवर्धते । सा च तावद्यावदावलिका परिपूर्णा जवति । निदेपस्तु सर्वत्रापि तावन्मान एव लवति । तत ऊर्ध्वं पुनरजिनवकर्मबन्धवृयौ निदेप एव केवलो वर्धते, नातीत्थापना । यावच्चानिनवकर्मबन्धः प्राक्तनस्थितिसत्कर्मणः सकाशात् घान्यामावलिकाया असंख्येयतमान्यां जागाच्यामधिको न भवति तावत् प्राक्तनसत्कर्मणश्चरमस्थितेरध श्रावलिकामसंख्येयनागाधिकामतिक्रम्य ततोऽधस्तनीरव स्थितीरुषर्तयति । तत्रापि यदा श्रावलिकामसंख्येयत्नागाधिकामतिक्रम्य ततोऽनन्तरामेवाधस्तनी स्थितिमुर्तयति, तदा श्रावलिकामतिक्रम्योपरिने श्रावलिकाया असंख्येयतमे नागे निक्षिपति । यदा तु दितीयामधस्तनी स्थितिमुघर्तयति तदा समयाधिकेऽसं-18 ख्येयतमे जागे निक्षिपति । एवंप्रकारेण अष्टव्यं । संप्रत्यक्ष्पबहुत्वमुच्यते-या जघन्याऽतीबापना यश्च जघन्यो निक्षेप, एतौ घावपि सर्वस्तोको परस्परं च तुट्यौ । यतो घावप्येतौ श्रावलिकासत्कासंख्येयतमजागमात्रौ, तान्यामसंख्येयगुपोत्कृष्टाऽतीबापना, तस्या उत्कृष्टाबाधारूपत्वात् । ततोऽप्युत्कृष्टो निक्षेपोऽसंख्येयगुणः, यतोऽसौ समयाधिकावलिकयाऽबाधया च हीना सवो कमेस्थितिः। ततोऽपि सो कमें स्थितिर्विशेषाधिका ॥३॥ तदेवमुक्ता स्थित्युपर्तना, संप्रति स्थित्यपवर्तनामाहउवदंतो य लिई उदयावविबाहिरा विश्विसेसा । निस्किवर तश्यनागे समयाहए सेसमश्वश्य ॥४॥ वह तत्तो अतिबावणा उ जावालिगा हव पुन्ना। ता निकेवो समयाहिगालिग उगुण कम्मगि ५ | उबट्टतो त्ति-स्थितिमपवर्तयन् उदयावलिकाया बाह्यान स्थितिविशेषान् स्थितिनेदानपवर्तयति । के ते स्थितिविशेषा - Jain Education 1 I onal For Private & Personal use only helhihelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy