SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः UNCASTESCESSAGARMACES स्थितिस्थानमुपय॑मानमपेक्ष्य जघन्यो दलिकनिक्षेपविषयः । उक्तं च-"श्राबाहोवरिजणगदखं पडुचेह परमनिरकेवो। चरिमुषट्टणगणं, पडुच्च इह जाय जहलो॥१॥" इति ॥२॥ एषोऽव्याघाते दलिकनिक्षेपविधिरुक्तः, व्याघाते पुनरेवंनिवाघाएणेवं वाघाए संतकम्महिगबंधो । श्रावलिअसंखलागादि हो अश्वावणा नवरं ॥३॥ निवाघाएपत्ति-एवं पूर्वोक्तेन प्रकारेण दलिकनिदेपो निर्व्याघातेन व्याघातालावेन अष्टव्यः । व्याघाते पुनः प्राक्तनस्थितिसत्कर्मापेक्ष्याऽज्यधिकाजिनवकर्मबन्धरूपे श्रावलिकाऽसंख्येयनागादिकाऽतीत्थापना जवति । निक्षेपोऽप्यावखिकागतासंख्येयनागादिकः । इयमत्र नावना-प्राक्तनसत्कर्मस्थित्यपेक्ष्या समयादिनान्यधिको योऽजिनवकर्मबन्धः स व्याघात उच्यते । तस्मिन् सत्यतीत्थापना श्रावलिकासंख्येयत्नागादिका जवति । तथाहि-प्राक्तनसत्कर्मस्थितेः सकाशात् समयमात्रेणान्यधिकेनिनवकर्मबन्धे सति प्राक्तनसत्कर्मणोऽन्त्या वा विचरमा वा स्थितिर्नोपय॑ते । एवं समयष्येन समयत्रयेण यावदावलिकाया असंख्येयतमेनापि नागेनान्यधिकेनिनवकर्मबन्धे अष्टव्यं । यदा पुन - ज्यामावलिकाया असंख्येयतमान्यां नागाच्यामन्यधिकोऽनिनवकर्मबन्ध उपजायते तदा प्राक्तनसत्कर्मणोऽन्त्या स्थितिरुपय॑ते । नर्त्य चावलिकायाः प्रथममसंख्येयतमं जागमतिक्रम्य वितीयेऽसंख्येयतमे जागे निक्षिप्यते । एतावतीक्षापनानिपौ जघन्यौ । यदा पुनः समयाधिकान्यां धान्यामावखिकाया असंख्येयतमान्यां नागाच्यामधिकोऽजिनवकमबन्धस्तदा श्रावलिकायाः प्रश्रममसंख्येयतमं जागं समयाधिकमतिक्रम्य हितीयेऽसंख्येयतमे जागे निक्षिप्यते । एवम ARRRRRRRRRRRC Jain Education .com For Private & Personal use only Mainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy