________________
कर्म॥ ११६ ॥
Jain Education
एमवसेयं । तथाहि - उदयावलिकान्तर्गताः स्थितयो नोघर्त्यन्ते " उबट्टणा ठिईए उदयावलियाए बाहिरविई " इतिवचनात् । ननु यदा तदा वा बन्धे सत्युघर्तना प्रवर्तिष्यते " श्रधा नक्करि ” इतिवचनात्, तत उदयावलिकागताः स्थितयोऽबाधान्तर्गतत्वेन नोघर्तिष्यन्ते, किमुदयावलिका ग्रहणेन ? तदयुक्तं, श्रभिप्रायापरिज्ञानात् । श्रबाधान्तर्गताः स्थितयो नोघर्त्यन्त इति किमुक्तं जवति १ अवाधान्तर्गताः स्थितयः स्वस्थानामुत्पाट्याबाधाया उपरिन निहियन्ते । बाधाया मध्ये पुनस्तासां वक्ष्यमाणक्रमेणोघर्तनानिक्षेपौ प्रवर्तमानौ न विरुध्येते । तत उदयावलिकान्तर्गता अप्युर्तनीयाः प्राप्नुवन्तीति प्रतिषिध्यन्ते ॥ १ ॥
संप्रति निक्षेपप्ररूपणार्थमाह
श्रावलियासंखजागाइ जाव कम्महिइ त्ति निरकेवो । समउत्तरालियाए साबाहाए जवे ऊणे ॥२॥
नियति-इह निक्षेपो विधा- जघन्य उत्कृष्टश्च । तत्रावलिकाया असंख्येयनागमात्रासु स्थितिषु यः कर्मद लिकनिक्षेपः स जघन्यः । तथाहि - सर्वोत्कृष्टात् स्थित्यग्रादध श्रावलिकामावलिकाया असंख्येयं च जागमधोऽवतीर्य ततोऽधस्तनी या स्थितिस्तस्या दलिकमतीचापनावलिकामात्रमतिक्रम्योपरितनीष्वेवावलिकाया असंख्येयनागनाविनीषु स्थितिषु निक्षिप्यते, नावलिकाया मध्येऽपि तथास्वाजाव्यात् । ततोऽसौ जघन्यो दलिक निक्षेपः । एवं च सति वलि - ४ ॥ ११६ ॥ काया असंख्येयतमेन जागेनाधिकास्वावलिकामात्रासु स्थितिषु उघर्तनं न जवतीति सिद्धं । तथा च सत्युत्कृष्ट स्थितिबन्धे उघर्तनायोग्याः स्थितयो बन्धावलिकामबाधामुपरितनी मावलिकामसंख्येयजागाधिकां मुक्त्वा शेषा एव प्रष्टव्याः । ।
tional
प्रकृतिः
For Private & Personal Use Only
nelibrary.org