________________
तदेवमुक्तं संक्रमकरणं । संप्रत्युद्देशक्रमेणोघर्तनापवर्तने वक्तुमवसरप्राप्ते । ते च द्वे अपि स्थित्यनुभागविषये । तत्र प्रथमतः स्थितेरुवर्तनापवर्तने वक्तव्ये । स्थितौ सत्यामनुजागसंजवात् । तत्राप्युद्देशक्रमप्रामाण्यानुसरणात् प्रथमतः स्थितेरुवर्तनामेवाह
उबट्टणा विईए उदयावलियाऍ बाहिर विईणं । दोइ श्रबादा श्रश्वावणान जा वालिया इस्सा ॥१॥
व त्ति-स्थितेरुपर्तना उदयावलिकाया बाह्यानां स्थितीनामवगन्तव्या । उदयावलिका तु सकलकरणायोग्येति । कृत्वा सा प्रतिषिध्यते । अपि च बध्यमानप्रकृतेर्यावती अबाधा तया तुझ्या वा हीना वा पूर्ववद्धप्रकृतीनां या स्थितिः सा नोघर्त्यते, सा उत्पाव्य तत ऊर्ध्वं बध्यमानप्रकृतेरबाधाया उपरि न निक्षिप्यत इत्यर्थः, अबाधाकाखान्तः प्रविष्ट - | त्वात् । या पुनरबाधाकालाडुपरितनी सा घर्त्यत एव । तदेवमबाधान्तः प्रविष्टाः सर्वा अपि स्थितय उर्तनामधिकृत्यातिक्रमणीया जवन्ति परित्याज्या नवन्तीत्यर्थः । श्रतिक्रमणीय स्थितिप्रमाणनिरूपणार्थमेवाद – 'होइ इत्यादि जवति बाधा छातीठापना उलंघनीया । एषोत्कर्षतोऽतीवापना । सा च हीना हीनतरा तावदवगन्तव्या यावत् हस्वा | जघन्याऽतीश्चापना श्रावलिका श्रावलिकामात्रा जवति । इयमत्र जावना - श्रबाधान्तर्गतं कर्म दलिकमुघर्तनायोग्यं न भवति, किं त्वबाधायाः परत एव । तथा च सति यैवोत्कृष्टाऽबाधा सैवोत्कृष्टाऽतीवापना, समयोना उत्कृष्टाऽबाधा समयोनोत्कृटातीवापना, दिसमयोनोत्कृष्टाऽबाधा दिसमयोनोत्कृष्टाऽतीचापना । एवं समयसमयदान्याऽतीवापना तावाच्या यावजघन्याऽबाधाऽन्तर्मुहूर्तप्रमाणा । ततोऽपि जघन्यतरातीलापना श्रावलिकामात्रं जवति । तच्चोदयावलिकालक्ष
Jain Educationational
For Private & Personal Use Only
ainelibrary.org