SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ ११५ ॥ यो जीवः सकलान्यजीवापेक्षया सर्वजघन्यौदारिकसत्कर्मा सन् त्रिपस्योपमायुष्केषु तिर्यङ्मनुष्येषु मध्ये समुत्पन्नः, तस्यौदारिकसप्तकमनुजवतो विध्यातसंक्रमेण परप्रकृतौ संक्रमयतश्च स्वायुपश्चरमसमये तस्यौदा रिकसप्तकस्य जघन्यः प्रदेशसंक्रमो जवति । श्रदारिकस्य प्रायोग्या इत्यौदारिकसप्तकं । 'तिवयरस्सेत्यादि ' तीर्थकरनामकर्मणो बन्धं कुर्वता यत्प्रथमसमये बद्ध दलिकं तत् बन्धावलिकातीतं सत् यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमेण संक्रमयति तदा तीर्थकरनाम्नो जघन्यः प्रदेशसंक्रमो जवति । तदेवमुक्तः प्रदेशसंक्रमः । तदुक्तौ च समर्थितं संक्रमकरणम् ॥ १११ ॥ ॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां संक्रमकरणम् ॥ Jain Educationlational For Private & Personal Use Only -- प्रकृतिः ॥ ११५ ॥ helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy