________________
कर्म
॥ ११५ ॥
यो जीवः सकलान्यजीवापेक्षया सर्वजघन्यौदारिकसत्कर्मा सन् त्रिपस्योपमायुष्केषु तिर्यङ्मनुष्येषु मध्ये समुत्पन्नः, तस्यौदारिकसप्तकमनुजवतो विध्यातसंक्रमेण परप्रकृतौ संक्रमयतश्च स्वायुपश्चरमसमये तस्यौदा रिकसप्तकस्य जघन्यः प्रदेशसंक्रमो जवति । श्रदारिकस्य प्रायोग्या इत्यौदारिकसप्तकं । 'तिवयरस्सेत्यादि ' तीर्थकरनामकर्मणो बन्धं कुर्वता यत्प्रथमसमये बद्ध दलिकं तत् बन्धावलिकातीतं सत् यदा परप्रकृतिषु यथाप्रवृत्तसंक्रमेण संक्रमयति तदा तीर्थकरनाम्नो जघन्यः प्रदेशसंक्रमो जवति । तदेवमुक्तः प्रदेशसंक्रमः । तदुक्तौ च समर्थितं संक्रमकरणम् ॥ १११ ॥
॥ इति श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायां संक्रमकरणम् ॥
Jain Educationlational
For Private & Personal Use Only
--
प्रकृतिः
॥ ११५ ॥
helibrary.org