________________
बत्तीस - श्रेणिमनारुह्योपशमश्रेणिमकृत्वा शेषैर्विधिभिः क्षपितकर्माशसत्कैः षट्त्रिंशत्संख्यानां शुभप्रकृतीनां पञ्चेन्द्रियजातिसमचतुरस्रसंस्थानवज्रर्षजनाराचसंहनन तैजससप्तकप्रशस्त विहायोग तिशुक्ललोहित हारिद्रसुरनिगन्धकषायामलमधुरमृलघु स्निग्धोष्णागुरुलघुपराघातोन्नासत्रसादिदशक निर्माणलक्षणानां जघन्यं प्रदेशाग्रं कृत्वा क्षपणायोवितस्य ऋपितकर्माशस्या पूर्व कर सत्कायाः प्रथमावलिकाया अन्ते चरमसमये तासां जघन्यः प्रदेशसंक्रमो भवति । तत ऊर्ध्व तु गुणसंक्रमेण लब्धस्यातिप्रनृतस्य दलिकस्य संक्रमावलिकातिक्रान्तत्वेन संक्रमसंजवात् स न प्राप्यते । पञ्चसंग्रहे तु वज्रर्षजनाराचवर्जितानां शेषाणां पञ्चत्रिंशत्प्रकृतीनामेवा पूर्वकरणप्रथमावलिकान्ते जघन्यः प्रदेशसंक्रम उक्तः । वज्रर्षननाराचसंहननस्य तु स्वबन्धव्यवच्छेदसमये इति ॥ १०९ ॥
सम्म द्दिश्रिजोग्गाण सोलसहं पि श्रसुनपगईणं । श्रीवेषण सरिसगं नवरं पढमं तिपल्लेसु ॥ ११०॥
सम्मद्दिधित्ति-सम्यग्दृष्टेरयोग्यानां षोमशानामशुभप्रकृतीनां प्रथमवर्जसंस्थानप्रथमवर्ज संहननाप्रशस्त विहायोग ति5जगदुःस्वरानादेयनपुंसक वेदनीचैर्गोत्रलक्षणानां स्त्रीवेदेन सदृशं वक्तव्यं । यथा प्राक् स्त्रीवेदस्य जघन्यप्रदेशसंक्रमनावना कृता तथात्रापि कर्तव्या । नवरमेतासां जघन्य प्रदेशसंक्रमस्वामी प्रथमं त्रिपस्योपमायुष्केषु मनुष्येषु मध्ये समुत्पन्नोक्तव्यः । अन्तर्मुहूर्तावशेषे चायुषि प्राप्तसम्यक्त्वः । शेषं तथैव वक्तव्यम् ॥ ११० ॥ नर तिरियाण तिपलस्संते उरालियस्स पाउग्गा । तिठयरस्स य बंधा जन्न प्रालिगं गंतु ॥ १११ ॥ नर त्ति-नर तिरश्चां त्रिपस्योपमस्यान्ते चौदा रिकस्य प्रायोग्याः प्रकृतयो जघन्य प्रदेश संक्रमयोग्याः । इयमत्र जावना
क० प्र० २०tional
For Private & Personal Use Only
nelibrary.org