SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥११४॥ SACROSSES शेषे शीघ्रमेव पणाय समुद्यतः। ततोऽनेन विधिना त्रिषष्ट्यधिक सागरोपमाषां शतं चतुष्पड्याधिकं च यावत्तिर्यग्छिकमुद्योतं च बन्धरहितं जवतीति ॥१७॥ गविगलिंदियजोग्गा अह पऊत्तगेण सह तेसिं। तिरियगइसमं नवरं पंचासीउदहिसयं तु ॥१०॥ इग त्ति-एकेन्धियविकलेजिययोग्या अष्टौ याः प्रकृतय एकदित्रिचतुरिन्छियजातिस्थावरातपसूक्ष्मसाधारणलक्षणाः। तासामपर्याप्तकसहितानां नवानां प्रकृतीनां तिर्यग्गतिसमं वक्तव्यं । नवरमत्र पञ्चाशीत्यधिकं सागरोपमशतं चतुष्पट्याधिकं यावदबवेति वक्तव्यं । कथमेतावन्तं कालं यावदबन्ध इति चेमुच्यते-इह पितकर्माशो पाविंशतिसागरोपमस्थितिकः षष्ठपृथिव्यां नारको जातः। तत्राप्यन्तर्मुहूर्तावशेषे आयुषि सम्यक्त्वं प्राप्तवान् । ततोऽप्रतिपतितसम्यक्त्व एव मनुष्यो जातः । ततस्तेनाप्रतिपतितेन सम्यक्त्वेन देशविरतिमनुपाट्य चतुःपट्योपमस्थितिकः सौधर्मदेवलोके देवो| जातः । ततस्तेनापतितेन सम्यक्त्वेन सह देवजवाच्युत्वा मनुष्यो जातः। तस्मिंश्च मनुष्यनवे संयममनुपाट्य अवेयकेप्वेकत्रिंशत्सागरोपमस्थितिको देवो जातः । तत्र चोत्पत्त्यनन्तरमन्तर्मुहूर्तादूर्व मिथ्यात्वं गतः । ततोऽन्तर्मुहूर्तावशेषे | आयुषि भूयोऽपि सम्यक्त्वं प्रतिपद्यते । ततो से षषष्टी सागरोपमाणां यावत् सम्यक्त्वमनुपाट्य तस्याः सम्यक्त्वाझाया अन्तर्मुहूर्ते शेषे पणाय समुद्यतते । तदेवं पञ्चाशीत्यधिकं सागरोपमशतं चतुःपट्याधिकं यावत्पूर्वोक्तानां नवप्रकृतीनां बन्धानावः॥१०॥ बत्तीसाए सुनाणं सेढिमणारुहिय सेसगविहीहिं । कटु जहन्नं खवणं अपुवकरणालिया अंते ॥१०॥ CRECSANGACASSCORE ॥११॥ Jain Educati o nal For Privale & Personal use only hinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy