SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ AAAAAAM __हस्सं ति-हस्वं कालं स्तोकं कालं यावत् विरतोऽप्रमत्तसंयतः सन् आहारकसप्तकं बद्धा कर्मोदयपरिणतिवशात् पुनरप्यविरतिं गतः। ततोऽन्तर्मुहूर्तात्परतो महोघलनया चिरोघलनया पट्योपमासंख्येयनागप्रमाणेन कालेनोखनयोघल यतः सतो या स्तोकोघलना विचरमखंडस्य चरमसमये यत्कर्मदलिक परप्रकृतिषु प्रदिप्यते, सा स्तोकोघलना, सा४ है आहारकस्य जघन्यः प्रदेशसंक्रमः ॥ १०६॥ तेवहिसयं उदहीण स चउपल्लाहियं श्रबंधित्ता । अंते अहप्पवत्तकरणस्स उजोवतिरियागे॥१०॥ | तेवसियं ति-त्रिषष्ट्यधिकमुदधिशतं सागरोपमाणां शतं चतुष्पट्योपमाधिकं च यावत सक्षपितकौशः सर्वजघन्य-IN तिर्यग्छिकोद्योतसत्कर्मा उद्योततिर्यग्छिक अबद्धा यथाप्रवृत्तकरणस्यान्ते चरमसमये उद्योततिर्यग्छिकयोर्जघन्यं प्रदेशसं-15 क्रमं करोति । कथं त्रिषष्ट्यधिकं सागरोपमाणां शतं चतुःपल्याधिकं च यावदवद्वेति चेमुच्यते-स क्षपितकर्माशस्त्रिपव्योपमायुष्केषु मनुजेषु मध्ये समुत्पन्नस्तत्र देवधिकमेव बध्नाति, नतिर्यग्छिक, नाप्युद्योतं । तत्र चान्तर्मुहूर्ते शेषे सत्यायुषि सम्यक्त्वमवाप्य ततोऽप्रतिपतितसम्यक्त्व एव पटयोपमस्थितिको देवो जातः। ततोऽप्यप्रतिपतितसम्यक्त्वो देवजवाच्चयुत्वा मनुष्येषु मध्ये समुत्पन्नः। ततस्तेनैवाप्रतिपतितेन सम्यक्त्वेन सहित एकत्रिंशत्सागरोपमस्थितिको ग्रैवेयकेषु मध्ये देवो जातः। तत्र चोत्पत्त्यनन्तरमन्तर्मुहूर्तादूर्ध्व मिथ्यात्वं गतः। ततोऽन्तर्मुहूर्तावशेषे आयुषि पुनरपि सम्यक्त्वं खजते । ततो षट्पष्टी सागरोपमाणां यावन्मनुष्यानुत्तरसुरादिषु सम्यक्त्वमनुपाख्य तस्याः सम्यक्त्वाद्धाया अन्तर्मुहूर्ते Jain Educatio n al For Privale & Personal use only Ganelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy