SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ ११३॥ GROSARIOARAKO रासक्रमः। एयस्सेत्यादिनस्य चरमस वेवित्ति-देवधिकनरकष्किवैक्रियसप्तकलक्षणं वैक्रियैकादशकं एकेन्धियत्नवे उर्तमानेनोलितं पुनरपि पञ्चेन्जियत्वमुपागतेन सता । अपाघमट्पकालं अन्तर्मुहूर्तकालं यावदित्यर्थः । बवा, ततो ज्येष्ठस्थितिरुत्कृष्टस्थितिस्त्रयस्त्रिंश-18 त्सागरोपमस्थितिक इत्यर्थः। सप्तमनरकपृथिव्यां नारको जातः। ततस्तावन्तं कालं यावत् यथायोगं तक्रियैकादशकमनुनूय ततो नरकासुद्धृत्य पञ्चेन्जियतिर्यकु मध्ये समुत्पन्नः। तत्र च तक्रियैकादशकमबद्धा स्थावरेष्वेकेन्धियेषु मध्ये समुत्पन्नः । तस्य चिरोष्लनया पट्योपमासंख्येयत्नागमात्रेण कालेनोपलनया तमुचलयतो यत् विचरमखमस्य चरमसमये प्रकृत्यन्तरे दलिक संक्रामति, स तस्य वैक्रियैकादशकस्य जघन्यः प्रदेशसंक्रमः। 'एयस्सेत्यादि' एतस्यैवानन्तरोक्तस्य जीवस्य पूर्वोक्तेन विधिना तेजोवायुषु मध्ये समागतस्य सूदमैकेन्डियनवे वर्तमानेन यद्वमुच्चैर्गोत्रं मनुजदिकं च मनुजगतिमनुजानुपूर्वीलक्षणं । ते चिरोष्लनयोघलयतो विचरमखमस्य चरमसमये परप्रकृतौ यद्दलिकं संक्रामति स तयोर्जघन्यः प्रदेशसंक्रमः । श्यमत्र जावना-मनुजदिकमुच्चैर्गोत्रं च प्रथमतस्तेजोवायुजवे वर्तमानेनोलितं, पुनरपि सूदमैकेजियनवमुपागतेनान्तर्मुहूर्त यावद्व, ततः पञ्चेन्जियनवं गत्वा सप्तमनरकपृथिव्यामुत्कृष्टस्थितिको नारको जातः। तत उद्धृत्य पञ्चेन्जियतिर्यकु मध्ये समुत्पन्नः। एतावन्तं च कालमबद्धा प्रदेशसंक्रमण चानुनूय तेजोवायुषु मध्ये समागतः। तस्य मनुजदिकोच्चैर्गोत्रे चिरोफखनयोघलयतो विचरमखमस्य चरमसमये परप्रकृतौ यद्दलं संक्रामति स तयोर्जघन्यः प्रदेशसंक्रमः॥ १०४-१०५॥ हस्सं कालं बंधिय विर श्राहारसत्तगं गंतुं । अविर महुव्वलंतस्स जा थोव उबलणा ॥ १६ ॥ 3 मध्ये समागतस्य सही ॥११३॥ For Private & Personal use only Kirnesbrary.org.
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy