________________
Jain Education t
घातरूपाः, अस्थिर त्रि स्थिराशुनायशः कीर्तिसंज्ञं, एतासां धाविंशतिप्रकृतीनां कषायाष्टकरहितानां । 'सबलढुं ति ' सर्वेभ्योऽन्येभ्यः शीघ्रमेव रूपणायोचितस्य मासपृथक्त्वाच्यधिकेषु ऋष्टसु वर्षेष्वतिक्रान्तेषु क्षपणायोद्यतस्येत्यर्थः । अष्टौ कषायान् प्रति देशोनां पूर्वकोटीं यावत् संयममनुपास्य । पञ्चसंग्रहे पुनः सर्वा अप्येताः प्रकृतीरधिकृत्य देशोनां पूर्व - कोटीं यावत् संयममनुपालयेत्युक्तं । रूपकश्रेणिं प्रतिपन्नस्य यथाप्रवृत्तकरणचरमसमये कषायाष्टकस्य विध्यातसंक्रमेण | शेषाणां यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमो जवति ॥ १०२ ॥
| पुरिसे संजल तिगे य घोलमाणे चरमबद्धस्स । सगअंतिम असाएण समा धरई य सोगो य ॥ १०३॥
पुरिसेति - पुरिसे इत्यादौ षष्ठ्यर्थे सप्तमी । पुरुषवेदस्य संज्वलन त्रिकस्य च क्रोधमानमायारूपस्य क्षपणाय समुद्यतेन क्षपणश्रेणिं प्रतिपन्नेन स्वस्वबन्धचरमसमये । ' घोलमाणेणं ति' जघन्ययोगिना यद्वद्धं दलिकं तस्य चरमसंबोने जघन्यः प्रदेशसंक्रमो जवति । तथाहि - आसां चतसृणामपि प्रकृतीनां बन्धव्यवच्छेदसमये समयोनावलिकाधिकब मुक्त्वाऽन्यत् प्रदेशसत्कर्म न विद्यते । तदपि च प्रतिसमयं संक्रमेण क्षयमुपगच्छति तावत् यावच्चरमसमयबद्धस्यासंख्येयो जागः शेषो नवति । ततस्तं सर्वसंक्रमेण संक्रमयतो जघन्यः प्रदेशसंक्रमः । ' असा समा अरई य सोगो यत्ति ' अरतिशोकावसातसमौ सातवेदनीयस्येवारतिशोकयोर्जघन्यः प्रदेशसंक्रमो जावनीय इत्यर्थः ॥ १०३ ॥
विकारसगं वलयं बंधिऊण अप्प | जिविई निरया उबहित्ता अबंधित्तु ॥ १०४ ॥ थावरगयस्स चिरबलणो एयस्स एव उच्चस्स । मणुयदुगस्स य तेजसु वाजसु वा सुदुमबाणं ॥ १०५॥
For Private & Personal Use Only.
elibrary.org