SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पाणामक उदयसमा सति S परानुन AXECENESCORCRA कारणजूतं । करणानां वीर्यविशेषरूपाणामष्टकं करणाष्टकं बन्धनादि वदयमाणं । तथा कर्मपुजलानां यथास्थितिबछानामबाधाकालदयेणापवर्तनादिकरणविशेषतो वा उदयसमयप्राप्तानामनुजवनमुदयः । तेषामेव कर्मपुजलानां बन्धसंक्रमान्यां लब्धात्मलालानां निर्जरणसंक्रमकृतस्वरूपप्रच्युत्यनावे सति सन्नावः सत्ता । इह करणाष्टकोदयसत्ता अनि|धेयाः। तत्परिज्ञानं श्रोतृणामनन्तरं प्रयोजनं, आचार्यस्य त्वनन्तरं प्रयोजनं परानुग्रहः । परंपराप्रयोजनं तूलयोरपि निःश्रेयसावाप्तिः। संबन्धस्तूपायोपेयजावलक्षणः। तथाहि-वचनरूपापन्नं प्रकरणमुपायः, तत्परिझानाधु(नं चो)पेयमिति॥२॥ तत्र यथोद्देशं निर्देश इतिन्यायात्प्रथमतः करणाष्टकमन्निधित्सुराह बंधण १ संकमणु २ वट्टणा य ३ श्रववट्टणा ४ उदीरणया ५। उवसामणा ६ निहत्ती निकायणा च त्ति करणारं ॥२॥ बंधणेति-इह करणशब्देन सह पर्यन्ते सामानाधिकरण्यानिधानात्प्रत्येकं करणशब्दोऽनिसंबन्धनीयः। तद्यथा-बन्ध-1 नकरणं संक्रमकरणमित्यादि । तत्र बन्धो नाम कर्मपुजलानां जीवप्रदेशैः सह वह्नययःपिंवदन्योऽन्यानुगमः १ ।। संक्रमः प्रकृतिस्थित्यनुनागप्रदेशानामन्यकर्मरूपतया स्थितानामन्यकर्मस्वरूपेण व्यवस्थापनं ५। स्थित्यनुनागयोबृहत्क-18 रणमुतना ३ । तयोरेव इस्वीकरणमपवर्तना । कर्मपुजलानामकाखप्राप्तानामुदयावलिकायां प्रवेशनमुदीरणा ५ ।। कर्मपुजलानामुदयोदोरणानिधत्तिनिकाचनाकरणायोग्यत्वेन व्यवस्थापनमुपशमना ६ । उपर्तनापवर्तनावर्जशेषकरणा CORRECENERACHAR Jain Educati o nal For Private & Personal use only W eibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy