SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः सिहं सिझत्थसुयं, वंदिय निकोयसबकम्ममलं । कम्महगस्स करणहमुदयसंताणि वोहामि ॥१॥ सिमिति-इह पूर्वार्धनेष्टदेवतानमस्कारस्यानिधान, उत्तरार्धेन तु प्रयोजनादीनां । तत्र सितं बई ध्मातं नस्मीकृतमष्टप्रकारं कर्म येन स सिधः। पृषोदरादित्वादिष्टरूपनिष्पत्तिः यथा ब्रुवन्तः सीदन्त्यस्यामिति बृसीत्यत्र । तं वन्दित्वेति क्रियायोगः। स च नामतोऽपि कश्चिनवति, विद्यासिधादि सिद्ध इति लोके प्रतीतस्ततस्तध्यवञ्जेदार्थ यथोक्तान्वर्थसूचकमेव विशेषणमाह-निधीतसर्वकर्ममलं नितरामपुनर्जावेन धौतः सम्यग्दर्शनशानचारित्रतपःसलिलप्रजावणापगमितः सर्व एव कमैवाष्टप्रकारं जीवमालिन्यहेतुत्वात् मल इव मदो येन स निधीतसर्वकर्ममलः (तं) । अनेनानादिशुछपुरुषप्रवादप्रतिक्षेप आवेदितो अष्टव्यः । विशेष्यमाह-सिद्धार्थसुतं सिद्धार्थस्य सिद्धार्थनरेन्जस्य, सुतमपत्यं वर्धमानस्वामिनमित्यर्थः । अनेन जगवत उत्तमजात्यैश्वर्यादिगुणसंपत्प्रकर्षमाह । अथवा सिमिति विशेष्यं, सिछत्थसुयमिति विशेषणं । तत्र सिद्धार्थ सिधप्रयोजनं संसारान्निस्तारणस्य कृतत्वात् श्रुतं बादशांगं यस्यानूतु स सिद्धार्थश्रुतस्तं । अनेन श्रुतस्य संसारनिस्तारणं प्रत्यविकलं सामर्थ्यमावेद्यते । यहा सिद्धार्थाः सिधप्रयोजना मोदप्राप्तिनावात् सुता श्व सुताः शिष्या गणधरादयो यस्य स सिधार्थसुतस्तं । अनेन जगवतः संततेरपि विशिष्टफलातिशयजाक्त्वमावेदयति । श्रत | एव च जगवान् प्रेक्षावतां प्रणामाईः । तमित्थंनूतं वन्दित्वा । किमित्याह-वक्ष्यामि प्रतिपादयिष्यामि । कर्माष्टकस्य बन्धसंक्रमादिहेतुनूतं करणाष्टकं उदयसत्ते च । तत्र कर्माष्टकं ज्ञानावरणदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायरूपं । एतच्चान्यत्र पञ्चसंग्रहादौ सप्रपंचमनिहितमिति नेह प्रतन्यते, केवलं तत एवावधारणीयं । तस्य बन्धसंक्रमादि BREARRARRRRRRRRR Jain Educati o nal For Private & Personal use only Allnelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy