SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ नवति, न संक्रमः । 'खवणाए' इत्यादि, मोहनीयोपशममकृत्वा पणायोद्यतस्यापूर्वकरणाघायाः प्रथमावलिकाया अन्तसमये संज्वलनलोजस्य जघन्यः प्रदेशसंक्रमः । परतो गुणसंक्रमे लब्धस्यातिप्रजूतस्य दलिकस्य संक्रमावलिकातिक्रान्तत्वेन संक्रमसंजवात् जघन्यप्रदेशसंक्रमाजावः॥ ए॥ श्रयरावहिगं गालिय थीवेयथीणगिहितिगे । सगखवणहापवत्तस्संत एमेव मिछत्ते ॥ एए॥ __अयर त्ति-सागरोपमाणां षषष्टी यावत्सम्यक्त्वमनुपालयन स्त्रीवेदस्त्यानदित्रिकलक्षणाश्चतस्रः प्रकृतीगोलयित्वा हतासां संबन्धि प्रजूतं कर्मदलिक परिसाट्य किञ्चिन्छेषाणां सतीनां तासां पाणाय समन्युद्यतस्य यथाप्रवृत्तकरणान्तिम समये विध्यातसंक्रमेण जघन्यः प्रदेशसंक्रमो नवति । परतोऽपूर्वकरणे गुणसंक्रमेण प्रचुतकर्मदलिकसंक्रमसंजवात् जघन्यप्रदेशसंक्रमो न लन्यत इति यथाप्रवृत्तकरणान्तसमयग्रहणं । 'एमेव मित्त इति' एवमेव पूर्वोक्तेनैव प्रकारेण मिथ्यास्वस्य जघन्यः प्रदेशसंक्रमोऽवगन्तव्यः । तद्यथा-२ षट्पष्टी सागरोपमाणां यावत्सम्यक्त्वमनुपाट्य तावन्तं कालं मिथ्यात्वं गालयित्वा किञ्चिन्छेषस्य मिथ्यात्वस्य पणाय समुद्यतस्य स्वकीययथाप्रवृत्तकरणान्तसमये वर्तमानस्य विध्यातसंक्रमण मिथ्यात्वस्य जघन्यः प्रदेशसंक्रमो नवति, परतो गुणसंक्रमः प्रवर्तते, तेन स न प्राप्यते ॥ ए॥ हस्सगुणसंकमद्धाए पूरयित्ता समीससम्मत्तं । चिरसंमत्ता मित्तगयस्सुवलणथोगो सिं ॥ १० ॥ हस्स त्ति-सम्यक्त्वमुत्पाद्य इस्वया गुणसंक्रमाच्या स्तोककालेन गुणसंक्रमणेत्यर्थः । समिश्रं सम्यक्त्वं सम्यक्त्वसम्यमिथ्यात्वे इत्यर्थः । मिथ्यात्वदलेन पूरयित्वा आपूर्य चिरेण प्रजूतेन कालेन सम्यक्त्वान्मिथ्यात्वं गतस्य षषष्टी Jain Education a l For Privale & Personal use only P inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy