________________
कर्म
प्रकृतिः
आवरण त्ति-अवधिना सह वर्तते यो जीवः तस्य अवधिज्ञानावरणरहितं झानावरणचतुष्टयं, अवधिदर्शनावरणरहितं दर्शनावरणत्रयं, एतासां सप्तानां प्रकृतीनामात्मीयात्मीयबन्धव्यवच्छेदसमये यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमो नवति । अवधिज्ञानमुत्पादयन् प्रसूतान् कर्मपुजलान् परिसाटयति स्म । तत एतासां स्वस्वबन्धव्यवच्छेदसमये स्तोका एव पुजलाः प्राप्यन्ते । अत्रापि च जघन्यप्रदेशसंक्रमेणाधिकारः, ततोऽवधिना सह यो वर्तत इत्युक्तं । तथा तमवधि विनाऽवधिज्ञानावधिदर्शनरहित इत्यर्थः । अवधियुगले अवधिज्ञानावरणावधिदर्शनावरणरूपे स्वस्ववन्धव्यवच्छेदसमये जघन्यः प्रदेशसंक्रमो नवति । अवधिज्ञानमवधिदर्शनं चोत्पादयतः प्रबलक्ष्योपशमन्नावतोऽवधिज्ञानावरणावधिदर्शनावरणयोरतीव रूक्षाः कर्मपुजला जायन्ते । ततो बन्धव्यवच्छेदकालेऽपि प्रजूताः परिसटन्ति । तथा च सति जघन्यः प्रदेशसंक्रमो न खन्यत इति तं विणेत्युक्तं । 'निद्देत्यादि' निजाधिक निजाप्रसारूपं, अन्तरायपञ्चकं, हास्यचतुष्क हास्यरतिलयजुगुप्सालवणं, एतासामेकादशप्रकृतीनां स्वबन्धान्तसमये यथाप्रवृत्तसंक्रमेण जघन्यः प्रदेशसंक्रमो नवति । निवाधिकहास्यचतुष्टययोर्बन्धव्यवच्छेदानन्तरं गुणसंक्रमेण संक्रमो जायते । ततः प्रनूतं दलिकं लन्यते । अन्तरायपचकस्य बन्धव्यवच्छेदानन्तरं संक्रम एव न नवति, पतगृहाप्राप्तेः, ततो बंधांतसमयग्रहणं ॥ ए॥ सायस्स णुवसमित्ता असायबंधाण चरिमबंधते । खवणाए लोजस्स वि अपुवकरणालिगाअंते॥एजा
सायस्स त्ति-अनुपशमय्य मोहनीयोपशममकृत्वा, उपशमश्रेणिमकृत्वेत्यर्थः। असातबन्धानां मध्ये यश्चरमोऽसातबन्धस्तस्यान्तिम समये वर्तमानस्य पणायोद्यतस्य सातस्य जघन्यः प्रदेशसंक्रमो नवति । परतो हि सातस्य पतगहता 8
Jain Education International
For Private & Personal use only
www.jainelibrary.org