SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ केषु मध्ये समुत्पन्नः। तत्रापि शीघ्रमेव माससप्तकानन्तरं योनिविनिर्गमनेन जातः। ततोऽष्टवार्षिकः सन् संयम प्रतिपन्नः। हा ततो देशोनां पूर्वकोटी यावत् संयममनुपाध्य स्तोकावशेषे जीविते सति मिथ्यात्वं प्रतिपन्नस्ततो मिथ्यात्वेनैव कालगतः सन् दशवर्षसहस्रप्रमाणस्थितिषु देवेषु मध्ये देवत्वेनोपजातः। ततोऽन्तर्मुहूर्तमात्रे गते सति सम्यक्त्वं प्रतिपद्यते । ततो दशवर्षसहस्राणि जीवित्वा तावन्तं च कालं सम्यक्त्वमनुपाट्य पर्यवसानावसरे मिथ्यात्वेन कालगतः सन् बादरपृथिवी|| कायिकेषु मध्ये समुत्पन्नः। ततोऽन्तर्मुहूर्तेन ततोऽप्युद्धृत्य मनुष्येषु मध्ये समुत्पद्यते । ततः पुनरपि सम्यक्त्वं वा। देशविरतिं वा सर्व विरतिं वा प्रतिपद्यते । एवं देवमनुष्यत्नवेषु सम्यक्त्वादि गृहन् मुञ्चंश्च तावक्तव्यो यावत्पट्योपमासंख्येयजागमध्ये संख्यातीतान् वारान् यावत् सम्यक्त्वलानः स्वष्टपकालिकश्च देशविरतिलानो नवति । इह यदा 8 यदा सम्यक्त्वादिप्रतिपत्तिस्तदा तदा बहुप्रदेशाः प्रकृतीरपप्रदेशाः करोति । ततो बहुशः सम्यक्त्वादिप्रतिपत्तिग्रहणंद एतेषु च सम्यक्त्वादियोग्येषु जवेषु मध्येऽष्टौ वारान् सर्वविरति प्रतिपद्यते तावत एव वारानष्टौ वारानित्यर्थः। विसं-13 योजनहा अनन्तानुबन्धिविघातको जूत्वा । तथा चतुरो वारान्मोहनीयमुपशमय्य ततोऽन्यस्मिन् नवे लघु शीघ्रं कर्माणि कृपयन् पितकर्माश इत्यभिधीयते । एतेन च पितकौशेनेह जघन्यप्रदेशसंक्रमस्वामित्वे चिन्त्यमाने प्रायेण बाहुट्येन प्रकृतमधिकारः। काश्चित्पुनः प्रकृतीरधिकृत्य सविशेष नमिष्यामि ॥ एच-एए-ए६ ॥ तत्र जघन्यप्रदेशसंक्रमस्वामित्वमाहश्रावरणसत्तगम्मि उ सहोहिणा तं विणोहिजुयलम्मि। निदाउगंतराश्यहासचउक्के य बंधते ॥ AA%CA%AAAA%E5%AE% and For Privale & Personal use only Sunelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy