________________
S
कर्म
प्रकृतिः
AROSERA 40*
तदेवमक्तमत्कृष्टप्रदेशसंक्रमस्वामित्वं । संप्रति जघन्यप्रदेशसंक्रमस्वामित्वमजिधानीयं । तच्च प्रायः पितकर्माशे प्राप्यत इति तस्यैव स्वरूपमाहपवासंखियजागोण कम्मविश्मछि निगोएसु । सुदृमेसनवियजोग्गं जहन्नयं कह निग्गम्म ॥४॥ जोग्गेससंखवारे सम्मत् लजिय देसविरयं च । अकुत्तो विरई संजोयणहा य तश्वारे ॥ एए॥ चउरुवसमित्तु मोहं लहुँ खवेंतो नवे खवियकम्मो। पाएण तहिं पगयं पमुच्च काई वि सविसेसं ॥ए॥8 ___ पद्धत्ति-यो जीवः पथ्योपमासंख्येयजागन्यूनां कर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां यावत् पट्योपमासंख्येयन्नानहीन सप्ततिसागरोपमकोटीकोटीप्रमाणं कालं यावदित्यर्थः। सूक्ष्म निगोदेषुसूक्ष्मानन्तकायिकेषु मध्ये पित्वा। सूक्ष्म निगोदा हि स्वस्पायुषो जवन्ति, ततस्तेषां प्रजूतजन्ममरणजावेन वेदनार्तानां प्रजूतपुजलपरिसाट उपजायते । अपि च सूक्ष्म निगोदजीवानां मन्दयोगता मन्दकषायत्वं च जवति । ततोऽजिनवकर्मपुजलोपादानमपि तेषां स्तोकतरमेव प्राप्यत इति सूक्ष्मनिगोद (जीवानां मन्दयोग)ग्रहणं "अनवियजोग्गं जहन्नयं कट्ट निग्गम्म त्ति" अजव्यप्रायोग्यं जघन्यं अजव्यप्रायोग्यजघन्यकप प्रदेशसंचयं कृत्वा ततःसूदमनिगोदेच्यो निर्गत्ययोग्येषु सम्यक्त्वदेशविरतिसर्वविरतियोग्येषु त्रसेषु मध्ये उत्पद्य पढ्यो-13
पमासंख्येयजागमध्ये संख्यातीतान् वारान् यावत् सम्यक्त्वं स्वट्पकालिकी देशविरतिं च खब्ध्वा । कथं खब्धेति चेताच्यते-सूक्ष्म निगोदेच्यो निर्गत्य बादरपृथ्वीकायेषु मध्ये समुत्पन्नस्ततोऽन्तर्मुहूर्तेन कालेन विनिर्गत्य मनुष्येषु पूर्वकोव्यायु
CRORSCIES
॥११॥
Jain Educati
MAChhelibrary.org
o
For Private&Personal Use Only
nal