SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ १०५ ॥ पूरितु कोडी पुहुत्त संबाजगस्स निरयडुगं । देवगईनवगस्स य सगबंधंता लिगं गंतुं ॥ ० ॥ पूरितत्ति-नरकधिकं नरकगतिनरकानुपूर्वीलक्षणं पूर्वकोटी पृथक्त्वं यावत्पूरयित्वा सप्तसु पूर्वको व्यायुष्केषु तिर्यग्जवेषु नूयो भूयो बद्धेत्यर्थः । ततोऽष्टमनवे मनुष्यो जत्वा रूपकश्रेणिं प्रतिपन्नोऽन्यत्र तन्नरधिकं संक्रमयन् चरमसंगेने सर्वसंक्रमेण तस्योत्कृष्टं प्रदेशसंक्रमं करोति । तथा देवगतिनवकं देवगतिदेवानुपूर्वी वै क्रियसप्तकलक्षणं यदा पूर्वकोटियक्त्वं यावदापूर्याष्टमजवे रूपकश्रेणिं प्रतिपन्नः सन् स्वकबन्धान्तात् स्वबन्धव्यवच्छेदादनन्तरमावलिकामात्रं कालमतिक्रम्य यशःकीत प्रक्षिपति तदा तस्योत्कृष्टप्रदेशसंक्रमो जवति । तदानीं हि प्रकृत्यन्तरदलिकानामपि गुणसंक्रमेण लब्धानां संक्रमावलिकातिक्रान्तत्वेन संक्रमः प्राप्यत इति कृत्वा ॥ ० ॥ सङ्घ चिरं सम्मतं, अणुपा लिय पूरइतु मणुयडुगं । सत्तम खिइनिग्गइए, पढमे समए नरडुगस्स ॥१॥ सब चिरं ति-सर्व चिरं सर्वोत्कृष्टं कालं अन्तर्मुहूर्तोनानि त्रयस्त्रिंशत्सागरोपमाणीत्यर्थः । सम्यक्त्वमनुपाहय नारकः ससमक्षितौ वर्तमानः सम्यक्त्वप्रत्ययं तावन्तं कालं मनुजधिकं मनुजगतिमनुजानुपूर्वीलक्षणमापूर्य वा चरमेऽन्तर्मुहूर्ते मिथ्यात्वं गतः । ततस्तन्निमित्तं तियग्विकं तस्य बनतो गुणितकर्माशस्य सप्तमपृथिव्याः सकाशाद्विनिर्गतस्य प्रथमसमये एव मनुजधिकं यथाप्रवृत्तसंक्रमेण तस्मिन् तिर्यग्विके बध्यमाने संक्रमयतस्तस्य मनुजधिकस्योत्कृष्टः प्रदेशसंक्रमो भवति ॥ ५१ ॥ थावरतकाश्रया बुजोया नपुंसगसमा । थाहारगतिवयरं थिरसममुकस्स समकालं ॥ २ ॥ Jain Education International For Private & Personal Use Only प्रकृतिः ॥ १०५ ॥ nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy