________________
****
* HOTELESAATETIES
निसमत्ति-स्निग्धलक्षणस्पर्शसमे स्थिरशुजनामनी अष्टव्ये । इदमुक्तं नवति-यथाऽनन्तरं शुन्नध्रुवबन्धिनामप्रकृतीनामन्तर्गतस्य स्निग्धस्पर्शस्योत्कृष्ट प्रदेशसंक्रमजावना कृता, तथैतयोरपि स्थिरशुजनाम्नोरवगन्तव्या । एते च स्थिरशुननामनी अधवबन्धित्वात् पृथगुपाते । 'सम्मदिहिस्सेत्यादि' सम्यग्दृष्टेयाः शुध्रुवबन्धिन्यः पञ्चेन्ज्यिजातिसमचतुरससंस्थानपराघातोडासप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकसुजगसुस्वरादेयलक्षणा बादश प्रकृतयः शुजसंहननयता
जनाराचसंहननसहिताः। वज्रपंजनाराचं हि देवनवे नारकजवे वा वर्तमानाः सम्यग्दृष्टयो बन्नन्ति, न मनुजनिर्यजवे (तत्र ) वर्तमानानां सम्यग्दृष्टीनां देवगतिप्रायोग्यबन्धसंजवेन संहननबन्धासंजवात् । ततो नैतत्सम्यग्दृष्टेः अजधवबन्धीति पृथगुपातं । तथा घात्रिंशदधिकसागरोपमशतचिताः । तथाहि-पट्षष्टिसागरोपमाणि यावत्सम्यक्त्वमनपालयन एता बध्नाति । ततोऽन्तर्मुहूर्त कालं यावत् सम्यग्मिथ्यात्वमनुजूय पुनरपि सम्यक्त्वं प्रतिपद्यते । ततो जयोऽपि सम्यक्त्वमनुजवन् षट्पष्टिसागरोपमाणि यावदेताः प्रकृतीवनातीति । तदेवं वात्रिंशदन्यधिक सागरोपमशतं यावत सम्यग्दृष्टिधवा यापूर्य, वज्रपंजनाराचसंहननं तु मनुष्यजवहीनं यथासंजवमुत्कृष्टं कालमापूर्य, ततः सम्यग्दृष्टेISपर्वकरणगणस्थानके बन्धव्यवछेदानन्तरमावलिकामानं कालमतिक्रम्य यशःकीतौं संक्रमयतस्तासामुत्कृष्टः प्रदे
शसंक्रमः, तदानीं प्रकृत्यन्तरदखिकानामप्यतिप्रजूतानां गुणसंक्रमेण लब्धाना संक्रमावलिकातिक्रान्तत्वेन संक्रमसंजसात वज्रर्षजनाराचसंहननस्य तु देवजवाच्युतः सन् सम्यग्दृष्टिदेवगतिप्रायोग्यं बनन् श्रावखिकामानं कालमतिक्रम्योत्कृष्ट प्रदेशसंक्रमं करोति ॥९॥
For Private & Personal Use Only
F
ibrary.org
क. प्र.१९Gr