SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ १०८ ॥ Jain Education चउरुवस मित्तु खिष्पं लोनजसाणं ससंकमस्संते । सुनधुवबंधिगनामा पावलिगं गंतु बंधंता ॥ ८८ ॥ चरति नेकवचमणेन चतुरो वारान् यावन्मोहनीयमुपशमय्य चतुर्थोपशमनानन्तरं शीघ्रमेव रूपकश्रेणिं प्रतिपन्नस्य तस्यैव गुणितकर्माशस्य स्वसंक्रमस्यान्ते चरमसोने इत्यर्थः । संज्वलनलोजयशःकी त्योंरुत्कृष्टः प्रदेशसंक्रमो नवति । इहोपशमश्रणिं प्रतिपन्नेन सता प्रकृत्यन्तरदलिकानां प्रभूतानां गुणसंक्रमेण तत्र प्रक्षेपात् अपि संज्वलनलोजयशः कीर्तिप्रकृती निरन्तरमापूर्येते, तत उपशमश्रेणिग्रहणं । संसारं च परिभ्रमता जन्तुना मोहनीयस्य चतुर एव वारान् यावदुपशमः क्रियते, न पञ्चममपि वारं, ततश्चतुरुपशमय्येत्युक्तं । तथा संज्वलनलोजस्य चरमसं बोनोऽन्तरकरणचरमसमये ऽष्टव्यः । न परतः परतस्तस्य संक्रमाजावात् " अंतरकरणम्मि कए चरित्तमोहे ( ) पुधि संकमणं" | इतिवचनात् । यशः कीर्तिरपूर्वकरणगुणस्थानके त्रिंशत्प्रकृतिबन्धव्यवच्छेद समयेऽवगन्तव्या, परतस्तस्याः संक्रमस्याजावात् । 'सुनेत्यादि' याः शुनध्रुववन्धिन्यो नामप्रकृतयस्तैजस सप्तक शुक्ललोहित हारिद्रसुरनिगन्धकपायाम्ल मधुरमृ5लघु स्निग्धोष्णागुरुलघु निर्माणलक्षणा विंशतिसंख्याः तासां चतुष्कृत्वो मोहनीयोपशमानन्तरं बन्धान्तात् बन्धव्यवचे| दादूर्ध्वमावलिकां गन्तुमावलिकायाः परतो यशः कीर्तौ प्रक्षिप्यमाणानामुत्कृष्टः प्रदेशसंक्रमो लच्यते । इद गुणसंक्रमेण संक्रान्तं प्रकृत्यन्तर दलिकमावलिकायामतीतायां सत्यामन्यत्र संक्रमणयोग्यं नवति, नान्यथेत्यत उक्तं - " आवलियं गंतु बंधता " इति ॥ ८८ ॥ निसमा य थिरसुना, सम्मद्दि हिस्स सुनधुवार्ड वि। सुजसंघयणजुयाउँ, बत्तीससयोद हि चियाउँ ८५ ational For Private & Personal Use Only प्रकृतिः 11200 il brary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy