SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ वरिसवरित्थि पूरिय सम्मत्तमसंखवासियं लहियं । गंता मिबत्तम जहन्नदेवहि नोच्चा ॥ ६ ॥ | वरिसवर त्ति-वर्षवरो नपुंसकवेदः तं ईशानदेवलोके प्रजूतकालमापूर्य नूयो नूयो बन्धेन दलिकान्तरसंक्रमणेन च स्वायुःक्ष्ये ततश्चयुत्वा संख्येयवर्षायुष्केषु मध्ये समागत्य पुनरसंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः । तत्रासंख्येयवर्षाणि यावत् स्त्रीवेदमापूर्य ततोऽसंख्येयवर्षाणि यावत् सम्यक्त्वं लब्ध्वा आस्वाद्य तछेतुकं च पुरुषवेदं तावन्ति वर्षाणि यावत् बध्नन् तत्र स्त्रीवेदनपुंसकवेदयोर्दखि निरन्तरं संक्रमयति । ततः पथ्योपमासंख्येयत्नागमात्रं सर्वायु प्रमाणं जीवित्वा पर्यन्ते च मिथ्यात्वमासाद्य ततो जघन्यस्थितिषु दशवर्षसहस्रप्रमाण स्थितिषु देवेषु मध्ये समुत्पन्नः । तत्र समुत्पन्नः सन् अन्तर्मुहूर्तेनं कालेन सम्यक्त्वं प्रतिपद्यते ॥ ०६॥ श्रागंतु लहुँ पुरिसं, संतुनमाणस्स पुरिसवेयस्स। तस्सेव सगे कोहस्स माणमायाणमवि कसिणो॥७॥ __ आगंतु त्ति-ततो देवजवाच्युत्वा मनुष्येषु मध्ये समुत्पन्नस्ततो माससप्तकाच्यधिकेष्वष्टसु वर्षेष्वतिक्रान्तेषु लघु शीघ्र पणायोद्यतते । केवलं बन्धव्यवच्छेदादा श्रावलिकादिकेन कालेन यदई पुरुषवेददलिक तदतीव स्तोकमिति कृत्वा तत्परित्यज्य शेषस्य चरमसंबोने उत्कृष्टः प्रदेशसंक्रमो वेदितव्यः । तथा तस्यैव पुरुषवेदोत्कृष्टप्रदेशसंक्रमस्वामिनः संज्वलनक्रोधस्य संसारं परित्रमता उपचितस्य पणकाले प्रकृत्यन्तरदलिकानां गुणसंक्रमेण प्रचुरीकृतस्य स्वके आत्मीये चरमसंडगेने उत्कृष्टः प्रदेशसंक्रमो जवति । अत्रापि बन्धव्यवजेदादक श्रावलिकादिकेन कालेन यद्वषं तन्मुक्त्वा शेषस्य चरमसंगेजे उत्कृष्टः प्रदेशसंक्रमो अष्टव्यः । एवं मानमाययोरपि वाच्यम् ॥ ७॥ SainEducatiadih For Privale & Personal use only
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy