________________
प्रकृतिः
तानि कृत्वा । तस्याश्च सप्तमपृथिव्या उद्धृत्य सम्यक्त्वं चोत्पाद्य वेदकसम्यग्दृष्टिः सन् । संयोजनान् अनन्तानुवन्धिनो विसंयोजयति।विसंयोजना पणा।तत एषामनन्तानुबन्धिनां चरमसंबोने सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो जवति ॥३॥ ईसाणागयपुरिसस्स इस्थियाए य अहवासाए । मासपुहुत्तनहिए नपुंसगे सबसंकमणे ॥ ॥ |
ईसाणागय त्ति-ईशानदेवो गुणितकर्मीशः संक्वेशपरिणामेनैकेन्घ्यिप्रायोग्यं बनन् नपुंसकवेदं जूयो नूयो बवा तत | ईशानाच्युतः सन् स्त्री वा पुरुषो वा जातः । ततो मासपृथक्त्वान्यधिकेष्वष्टसु वर्षेष्वतिक्रान्तेषु कृपणायोद्यतते । तस्य नपुंसकवेदं पयतश्चरमसंबोने सर्वसंक्रमेण नपुंसकवेदस्योत्कृष्टः प्रदेशसंक्रमो जवति ॥ ४॥ इत्थीए जोगनूमिसु जीविय वासाणसंखियाणि त । हस्सविई देवत्ता सबलढुं सवसंबोने ॥ ५ ॥
इत्थीए त्ति-लोगनूमिषु नूयो भूयोऽसंख्येयवर्षाणि यावत् स्त्रीवेदं बद्धा ततः पक्ष्योपमासंख्येयत्नागे गते सति अकाखमृत्युना मृत्वा इस्वस्थिति दशवर्षसहस्रप्रमाणां देवायुषो बद्धा देवत्वेनोत्पन्नः । तत्रापि तमेव स्त्रीवेदमापूर्य स्वायुःपर्यन्ते मनुजेषु मध्येऽन्यतरवेदसहितो जातः । ततो लघु शीघ्र कृपणायोद्यतः । ततः 'इत्थीए त्ति' तस्य स्त्रीवेदस्य पणसमये चरमसंगोने सर्वसंक्रमणोत्कृष्टः प्रदेशसंक्रमो नवति । इहैवमेव स्त्रीवेदस्योत्कृष्टमापूरणमुत्कृष्टश्च प्रदेशसंक्रमः केवलज्ञानेनोपलब्धो नान्यथेत्येषैव युक्तिरत्रानुसतव्या, न युक्त्यन्तराणि, युक्त्यन्तराणां चिरंतनग्रन्थेष्वदर्शनतो निर्मूलतयाsन्यथापि कर्तुं शक्यत्वात् । एवमुत्तरत्रापि यथायोगं तथैव केवलज्ञानेनोपसंचादित्युत्तरमनुसरणीयम् ॥ ५॥
RECENCE
इत्थीए तिला दशवर्षसहस्रप्रमाणां देवायुषो बतायत ततः 'इत्थीए त्ति' तस्य स्त्राव
केवलज्ञा
Jain Educat
i onal
For Privale & Personal use only
minelibrary.org