SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 1-987 *** ARUSH तत्तो अणंतरागयसमयाऽक्कस्स सायबंधछ । वंधिय असायबंधालिगंतसमयम्मि सायस्स ॥१॥ तत्तो त्ति-ततो नरकनवादनन्तरलवे समागतः प्रथमसमयादारज्य सातवेदनीयमुत्कृष्टां बन्धाछा उत्कृष्टं बन्धकालं यावदित्यर्थः । बद्धा असातवेदनीयं बद्धमारनते । ततोऽसातवेदनीयस्य बन्धावलिकान्तसमये सातवेदनीयं सकलमपि बन्धावलिकातीतं नवतीति कृत्वा तस्मिन् समयेऽसातवेदनीये बध्यमाने सातं यथाप्रवृत्तसंक्रमे संक्रमयतः सातस्योत्कृष्टप्रदेशसंक्रमो जवति ॥ १ ॥ है संबोलणाए दोएहं मोहाणं वेयगस्स खणसेसे । उप्पाश्य सम्मत्तं मिछत्तगए तमतमाए ॥ २ ॥ | संगेजणाए त्ति-पकस्य प्योर्मोहनीययोमिथ्यात्वसम्यग्मिथ्यात्वरूपयोरात्मीयात्मीयचरमसंगेने सर्वसंक्रमेणोत्कृष्टः प्रदेशसंक्रमो नवति । तथा क्षणशेषेऽन्तर्मुहूर्तावशेषे आयुषि तमस्तमानिधानायां सप्तमपृथिव्यां वर्तमान औपशमिक सम्यक्त्वमुत्पाद्य दीर्घेण च गुणसंक्रमकालेन वेदकसम्यक्त्वपुजं समापूर्य सम्यक्त्वात् प्रतिपतितो मिथ्यात्वं च प्रतिपद्य तत्प्रथमसमय एव वेदकसम्यक्त्वस्य मिथ्यात्वे उत्कृष्टं प्रदेशसंक्रमं करोति ॥५॥ जिन्नमुहुत्ते सेसे तच्चरमावस्सगाणि किच्चेत्थ । संजोयणा विसंजोयगस्स संबोजणा एसि ॥ ३ ॥ जिन्नमुत्ते त्ति-स गुणितकांशः सप्तमपृथिव्यां वर्तमानो निन्नमुहूर्तावशेषे आयुषि तस्मिन् नवे यानि चरमावश्यकानि-"जोगजवमननवरि मुहुत्तमचित्तु जीवियवसाणे । तिचरिमञ्चरिमसमए पूरित्तु कसायनकरसं" इत्यादिखदणानि A * ** Jain Education anal For Privale & Personal use only Lallalbrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy