________________
प्रकृतिः
कर्म॥१०॥
च योगस्थानेषु वर्तमानः प्रजूतं कर्मदखिकमादत्ते, उत्कृष्टसंक्लेशपरिणामश्चोत्कृष्टां स्थिति बन्नाति प्रजूतां चोपतेयति स्तोकं चापवर्तयति, अतो योगकषायोत्कृष्टग्रहणं । निच्चमित्यादि नित्यं सर्वकालं जवे नवे आयुर्वन्धकाले जघन्ये योगे वर्तमान आयुर्बन्धं कृत्वा । उत्कृष्टे हि आयुःप्रायोग्ये योगे वर्तमानः प्रजूतानायुःपुजलान् श्रादत्ते, तथास्वाजाव्याच्च ज्ञानावरणीयस्य प्रजूतान् पुजलान् परिसाटयति । न च तेन प्रयोजनं, अतो जघन्ययोगग्रहणं । तथोपरितनीषु स्थितिषु
निषेकं कर्मदलिकन्यासरूपं बहु स्वनूमिकानुसारेणातिशयेन प्रनूतं कृत्वा । एवं बादरपृथ्वीकायिकेषु मध्ये पूर्वकोटिपृथभक्त्वान्यधिकसागरोपमसहस्रष्यन्यूनाः सप्ततिसागरोपमकोटीकोटी: संसृत्य ततो विनिर्गवति । विनिर्गत्य च बादरत्रस
कायेषु धींजियादिषु मध्ये समुत्पद्यते ॥ ७-५॥ | बायरतसेसु तकालमेवमंते य सत्तमखिईए । सव्वलढुंपात्तो जोगकसायाहिउँ बहुसो ॥ ७६ ॥ 18
बायर त्ति-एवं पूर्वोक्तेन विधिना-"पजत्तापजत्तगदी हेयरघासु ॥ जोगकसानकोसो बहुसो निच्चमवि आउबंधं च । जोगजहमेणुवरिलविइनिसेगं बहुँ किच्चा" इत्येवंरूपेण बादरत्रसेषु तत्कालं बादरत्रसकायस्थितिकालं पूर्वकोटिपृथक्त्वाच्यधिकसागरोपमसहस्रध्यप्रमाणं परिजम्य यावतोवारान् सप्तमी नरकपृथिवीं गन्तुं योग्यो नवति तावतो वारान् गत्वा अन्तिमे सप्तमपृथिवीनारकनवे वर्तमानः । इह दीर्घजीवित्वं योगकषायोत्कटता च लन्यत इति यावत्संजवसप्तमनरकपृथ्वीगमनग्रहणं । तथा सप्तमपृथ्वीनारकलवे सर्वलघुपर्याप्तः सर्वेन्योऽप्यन्येच्यो नारकेन्यः शीघ्र पर्याप्तनावमुपगतः। शहापर्या-
II १०५॥ तापेक्ष्या पर्याप्तस्य योगोऽसंख्येयगुणो नवति । तथा च सति तस्यातीवप्रजूतकर्मपुखोपादानसंजवः। तेन चेह प्रयो
IMlheibrary.org
For Private & Personal use only
Jain Education Intematonal