SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ जनमिति सर्वलघुपर्याप्त इत्युक्तं । बहुशश्चानेकवारं च तस्मिन् नवे वर्तमानो योगकषायाधिक उत्कृष्टानि योगस्थानानि उत्कृष्टांश्च काषायिकान् परिणामविशेषान् गछन् ॥ ६॥ जोगजवमनवरिं मुहुत्तमछिन्तु जीवियवसाणो। तिचरिमचरिमसमए पूरित्तु कसायउकस्सं ॥७॥ जोगुक्कोसं चरिमचरिमे समए य चरिमसमयम्मि। संपुष्पगुणियकम्मो पगयं तेणेह सामित्ते ॥७॥ __जोग त्ति-योगयवमध्यस्योपरि अष्टसामायिकानां योगस्थानानामुपरीत्यर्थः। अन्तर्मुहूर्त कालं यावत् स्थित्वा जीवितावसानेऽन्तर्मुहूर्ते आयुषः शेषे । एतमुक्तं नवति-अन्तर्मुहूर्तावशेषे आयुषि योगयवमध्यस्योपरि असंख्येयगुणवृश्यान्तर्मुहूर्त कालं यावत् प्रवर्धमानो नूत्वा । ततः किमित्याह-तिचरिमेत्यादि' त्रयश्चरमा यस्मात्स त्रिचरमः यत आरज्या-17 न्तिमः समयस्तृतीयो नवति स त्रिचरम इत्यर्थः । तस्मिन् नवस्य त्रिचरमे विचरमे च समये वर्तमान उत्कृष्ट काषायिक संक्वेशस्थानं पूरयित्वा चरमे चिरमे च समये योगस्थानमपि चोत्कृष्टं पूरयित्वा । श्होत्कृष्टो योग उत्कृष्टश्च संक्वेशो । युगपदेकमेव समयं यावत् प्राप्यते, नाधिकमिति विषमसमयतया उत्कृष्टयोगोत्कृष्टकषायस्थानग्रहणं । त्रिचरमे विचरमे तच समये उत्कृष्टसंक्लेशग्रहणं प्रनूतोपर्तना स्वरपा (प) वर्तनानावा(वनाथ, विचरमे चरमे च समये उत्कृष्टयोगग्रहणं परिपूर्णप्रदेशोपचयसंनवार्थ । स इत्थंनूतो नारकलवस्य चरमसमये वर्तमानः संपूर्णगुणितकर्माशो नवति, तेन च संपूर्णगुणितकर्माशेन श्होत्कृष्ट प्रदेशसंक्रमस्वामित्वे प्रकृतमधिकारः॥ १-१०॥ । Jain Education Eional For Privale & Personal use only AllInelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy