________________
तदेवं कृता साद्यनादिप्ररूपणा । सांप्रतमुत्कृष्टप्रदेशसंक्रमस्वामित्वमनिधातव्यं । तच्च गुणितकर्माशे बन्यत इति तन्निरूपणार्थमाह
जो बायरतसकालेणूणं कम्महि तु पुढवीए । बायर(रि) पजात्तापऊत्तगदीहेयरकासु ॥ ॥ जोगकसाउकोसो बहुसो निच्चमवि श्राउबंधं व । जोगजमेणुवरिबविशनिसेगं बहुं किच्चा ॥५॥
जो बायर त्ति-इह विधा त्रसाः-सूक्ष्मा बादराश्च । तत्र बादरा दीजियादयः, सूक्ष्मास्तेजोवायुकायिकाः । तत्र सूक्ष्मत्रसव्यवच्छेदार्थ बादरग्रहणं । बादरत्रसानां बीजियादीनां यः कायस्थितिकालः पूर्वकोटीपृथक्त्वान्यधिकपिसहस्रसागरोपमप्रमाणः, तेनोनां कर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां यावत् पृथिव्यां बादरे बादरपृथिवीकायनवेषु स्थित्वा । कथं स्थित्वेत्यत आह-'पक्रात्तापात्तगदीहेयरमासु त्ति' दीर्धेतराधान्यां पर्याप्तापर्याप्तयोर्यथासंख्येन योजनाततोऽयमर्थः-दीर्घाझं पर्याप्तनवेषु, इतराखं स्तोकाचमपर्याप्तनवेषु । प्रजूतेषु पर्याप्तनवेषु स्तोकेषु चापर्याप्तनवेषु स्थित्वेत्यर्थः । तथा बहुशोऽनेकवारं । योगकषायोत्कृष्ट उत्कृष्टेषु योगस्थानेषु उत्कृष्टेषु च काषायिकेषु संक्वेशपरिणामेषु वर्तित्वा। इह शेषेकेन्जियेन्यो बादरपृथिवीकायस्य प्रनूतमायुस्तेनाव्यवछिन्नं तस्य प्रनूतकर्मपुजलोपादानं । बलवत्तया च तस्यातीव वेदनासहिष्णुत्वं । तेन तस्य प्रनूतकर्मपुजलपरिसाटो न भवतीति वादरपृथ्वीकायिकग्रहणं । अपर्याप्तनवग्रहणं च परिपूर्णकायस्थितिपरिग्रहार्थ । तेषां चापर्याप्तकलवानां स्तोकानां पर्याप्तकलवानां च प्रभूतानां ग्रहणं प्रजूतकर्मपुजलपरिसाटानावप्राप्त्यर्थ, अन्यथा हि निरन्तरमुत्पद्यमाननियमाणेषु बहवः पुमलाः परिसटन्ति । न च तेन प्रयोजनं । उत्कृष्टेषु
JainEducation In
nal
For Privale & Personal use only
ranelibrary.org