SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ १०४ ॥ सादिरनादिधुवोऽध्रुवश्च । तत्र क्षपितकर्माशो वक्ष्यमाणलक्षणः पार्थमच्युद्यतो ध्रुवसत्कर्मप्रकृतीनां सर्वासामपि जघन्यं प्रदेशसंक्रमं करोति, स च सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः । स चोपशमश्रेण्यां बन्धव्यवच्छेदे सति सर्वासामपि प्रकृतीनां न जवति, ततः प्रतिपाते च जवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवावजव्यनव्यापेक्षया । अनुत्कृष्टोऽपि प्रदेशसंक्रमो ध्रुवसत्कर्मप्रकृतीनां चतुर्धा । किं सर्वासां ? नेत्याह - श्रावरणनवकं ज्ञानावरण| पञ्चकदर्शनावरणचतुष्टयलक्षणं, तथाऽन्तरायपञ्चकमौदारिकसप्तकं च वर्जयित्वा शेषस्य पश्चोत्तरप्रकृतिशतस्य । तथाहिसर्वासामपि प्रकृतीनां गुणितकर्माशे वक्ष्यमाणलक्षणे रूपणार्थ मन्युद्यते उत्कृष्टः प्रदेशसंक्रमः प्राप्यते, नान्यत्र । ततोऽसौ सादिः । तस्मादन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेण्यां व्यवविद्यते, ततः प्रतिपाते च जवति, ततोऽसौ सादि:तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवावजव्यजव्यापेक्षया । 'सेसेत्यादि' शेषविकल्पाः पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च | ज्ञानावरणीयाद्येकविंशतिप्रकृतीनां जघन्योत्कृष्टानुत्कृष्टाः सादयोऽध्रुवाश्च । तत्र पश्चोत्तरशतस्य जघन्य उत्कृष्टश्च साद्यध्रुवतया जावित एव ज्ञानावरणीयादीनां चोत्कृष्टः प्रदेशसंक्रमो गुणितकर्माशे मिथ्यादृष्टौ कदाचिल्लभ्यते, शेषकालं त्वनुत्कृष्टः । तत एतौ दावपि साद्यध्रुवौ । जघन्यस्तु साद्यध्रुवतया जावित एव । शेषप्रकृतीनां च सर्वेऽप्युत्कृष्टानुत्कृष्टजघन्याजघन्यविका ध्रुवसत्कर्मत्वात् मिथ्यात्वध्रुवसत्कर्मणोऽपि सदैव पतद्रहाप्राप्तेनचैर्गोत्र सातासात वेदनीयानां तु परावर्तमानत्वात् सादयोऽध्रुवाश्चावगन्तव्याः ॥ ७२-७३ ॥ Jain Educationtional For Private & Personal Use Only प्रकृतिः ॥ १०४ ॥ hinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy