SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ पक्ष त्ति-नकलनासंक्रमे यच्चरम स्थितिखं तस्य यदि यथाप्रवृत्तसंक्रममानेनापहारः क्रियते, तर्हि पट्योपमासंख्येयनागमात्रेण कालेन निःशेषतोऽपहारो नवति । जलनासंक्रमेणापि विचरमस्थितिखंरकस्य चरमसमये यत्स्वस्थाने प्रदिप्यते दलिकं तेन मानेन चरमस्थितिखंमस्यापहारकालः पट्योपमासंख्येय नागलक्षणो वेदितव्यः । तत एतौ घावपि तुट्यौ । इहान्योऽपि षष्ठः स्तिबुकसंक्रमोस्ति, परं नासौ संक्रमकरणे संबध्यते, करणलक्षणासंजवात् । करणं हि सवेश्य वीर्यमुच्यते । अथ च खेश्यातीतोऽपि नगवानयोगिकेवली विचरमसमये दिसप्ततिप्रकृती स्तिबुकसंक्रमेण संक्रमयति । अपि च स्तिबुकसंक्रमेण संक्रान्तं दलिकं न सर्वथा पतगृहप्रकृतिरूपतयाप रिणमते । ततो नासौ संक्रमे संबध्यते ।र *परमेषोऽपि संक्रम इति संक्रमप्रस्तावात्तलक्षणनिरूपणार्थमाह-थिबुगो' इत्यादि अनुदीर्णाया अनुदयप्राप्तायाः सत्कं यत्क-| मदलिकं सजातीयप्रकृतावुदयप्राप्तायां समानकालस्थितौ संक्रमयति संक्रमय्य चानुजवति, यथा मनुजगतावुदयप्राप्तायां शेष गतित्रयं एकेन्जियजातौ जातिचतुष्टयमित्यादि स स्तिबुकसंक्रमः । एष एव च प्रदेशानुलवः॥१॥ तदेवमुक्तं लक्षणं नेदश्च । संप्रति साद्यनादिप्ररूपणा कर्तव्या । तत्र मूलप्रकृतीनां परस्परं संक्रमो न भवति, तत उत्तरप्रकृतीनामेव साधनादिप्ररूपणार्थमाहधुवसंकम अजहन्नो णुकोसो तासि वा विवजित्तु । श्रावरणनवगविग्धं उरालियसत्तगं चेव ॥ ७॥ साश्यमाश् चउझा सेसविगप्पा य सेसगाणं च । सबविगप्पा नेया साई अधुवा पएसम्मि ॥ ३ ॥ धुवसंकम त्ति-प्रागुक्तानां ध्रुवसत्कर्मणां षड्रिंशत्युत्तरशतसंख्यानामजघन्यः प्रदेशसंक्रमश्चतुर्धा चतुःप्रकारः । तद्यथा Mण नेदश्च । संप्रति साद्यनादिमः । एष एव च प्रदेशानुनवतावुदयप्राप्तायां Jain Education Ional For Privale & Personal use only MNEnelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy