________________
॥१०॥
SSS 4.96CE*%*
सामबन्धेऽपि आस्ता बन्धे इत्यपिशब्दार्थः । यथाप्रवृत्तसंक्रमो नवति । इयमत्र नावना-सर्वेषामपि संसारस्थानामसुमता|
प्रकृतिः ध्रुवबन्धिनीनां बन्धे परावर्तमानप्रकृतीनां तु स्वस्वजवबन्धयोग्यानां बन्धेऽबन्धे वा यथाप्रवृत्त संक्रमो नवति ॥ ६ए॥ . सांप्रतमेतैरेवोलनासंक्रमविध्यातसंक्रमगुणसंक्रमयथाप्रवृत्तसंक्रमैरपहारकालस्याटपबहुत्वमभिधीयतेथोवोवहारकालो गुणसंकमणेण संखगुणणाए । सेसस्स अहापवत्ते विज्काए उबलणनामे ॥ ७० ॥ __ थोवो त्ति-उघलनासंक्रमानिधानावसरे यत्प्रागन्निहितं चरमखं तोषमित्युच्यते । तस्य शेषस्य यदि गुणसंक्रममानेनापहारः क्रियते, ततोऽन्तर्मुहूर्तमात्रेण कालेन सकलमपि तदपहियते । ततो गुणसंक्रमेणापहारकालः सर्वस्तोकः । ततो यथाप्रवृत्तसंक्रमणापहारकालोऽसंख्येयगुणः । यतस्तदेव चरमखमं यदि यथाप्रवृत्तसंक्रमेणापहियते तर्हि पट्योपमासंख्येयत्नागमात्रेण कालेनापहियते । ततो विध्यातसंक्रमेणापहारकालोऽसंख्येयगुणः । यतस्तदेव चरमखमं यदि विध्यातसंक्रमेणापहियते ततोऽसंख्येयानिरुत्सर्पिण्यवसर्पिणी निरपहियते । ततोऽप्युघलनासंक्रमणापहारकालोऽसंख्येयगुणः। तथाहि-तदेव चरमखम विचरमस्थितिखमस्य चरमसमये यत्परप्रकृतौ प्रक्षिप्यते तेन मानेन चेदपहियते, ततोऽतिप्रजूतान्निरसंख्येयोत्सर्पिण्यवसर्पिणी जिरपहियते । ततः पाश्चात्यादयमुघलनासंक्रमेणापहारकालोऽसंख्येयगुणः ॥ १०॥ | इह प्राग्यथाप्रवृत्तसंक्रमस्य कालो नोक्तः, नचलनासंक्रमेऽपि यद्विचरमं स्थितिखंडं तस्य चरमसमये स्वस्थाने यत्कर्मदलिकं प्रक्षिष्यते तेन मानेन शेषस्य चरमस्थितिखमस्यापहारकालो नोक्तस्ततस्तन्निरूपणार्थमाह
॥१०॥ पहासंखियनागेणहापवत्तेण सेसगवहारो। नवलणेण वि थिबुगो अणुश्नाए उ जं उदए ॥१॥
in Educa
ional
For Private & Personal use only
S
nelibrary.org