________________
SAXAMREKA
इदानी गुणसंक्रमस्य लक्षणमाह६ गुणसंकमो अवतिगाण असुजाणपुवकरणाई । बंधे थहापवत्तो परित्ति वा अबंधे वि॥६५॥ |
गुणसंकमोत्ति-अपूर्वकरणादयोऽपूर्वकरणप्रनृतयोऽवध्यमानानामशुनप्रकृतीनां संबन्धि कर्मदलिकं प्रतिसमयमसंख्येयगुणतया बध्यमानासु प्रकृतिषु यत्प्रदिपन्ति स गुणसंक्रमः । गुणेन प्रतिसमयमसंख्येयलक्षणेन गुणकारेण संक्रमो गुणसंक्रमः। तथाहि-मिथ्यात्वातपनारकायुर्वर्जानां मिथ्यादृष्टियोग्यानां त्रयोदशानामनन्तानुबन्धितिर्यगायुरुद्योतवर्जानां च सासादनयोग्यानामेकोनविंशतिप्रकृतीनां यतो मिथ्यात्वमनन्तानुबन्धिनश्चापूर्वकरणादौ अत एवाविरतसम्यग्दृष्ट्यादयः पयन्ति । आतपोद्योते च शुने, अशुनप्रकृतीनां च गुणसंक्रमः, आयुषां च परप्रकृतौ न संक्रमः, ततो मिथ्यात्वादिप्रकृतीनामिह वर्जनं । तथाऽप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकास्थिराशुनायशःकीर्तिशोकारत्यसातवेदनीयानां सर्वसंख्यया षट्चत्वारिंशत्प्रकृतीनां अशुनानामबध्यमानानामपूर्वकरणादारन्य गुणसंक्रमो जवति । निमाविकोपघाताशुलवर्णादिनवकहास्यरतिजयजुगुप्सानां त्वपूर्वकरणे स्वस्वबन्धव्यवच्छेदादारच्य गुणसंक्रमो वेदितव्यः । अपरोऽर्थः-अपूर्वकरणादयोऽपूर्वकरणसंज्ञकरणवर्तिप्रनृतयोऽशुनप्रकृतीनामबध्यमानानां दलिकमसंख्येयगुणनया श्रेण्या बध्यमानासु प्रकृतिषु यत्प्रदिपन्ति स गुणसंक्रमः । तेन पणकालेऽनन्तानुबन्धिमिथ्यात्वसम्यग्मिथ्यात्वानामप्यपूर्वकरणादारन्य गुणसंक्रमः प्रवर्तते । तदेवमुक्तं गुणसंक्रमस्य लक्षणं । संप्रति यथाप्रवृत्तसंक्रमस्य प्रतिपादयति-'बंधे' इत्यादि, ध्रुवबन्धिनीनां प्रकृतीनां बन्धे सति यथाप्रवृत्तसंक्रमः प्रवर्तते । 'परित्ति वा' इति, परित्ति अनेन परावर्तमानाः प्रकृतयनच्यन्ते । ता
XXRARSAMACARA
RSAALMS
क.प्र.१८
Sain Educ
a
tional
For Privale & Personal use only
inelibrary.org