________________
कर्म
प्रकृतिः
दनादिषु गुणप्रत्ययतो बन्धो न नवति । सासादनान्तानां पञ्चविंशतिप्रकृतीनां सम्यग्मिथ्यादृष्ट्यादिषु, अविरतसम्यग्दृ-1 श्यन्तानां दशानां देशविरतादिषु, देशविरतान्तानां च चतसृणां प्रमत्तादिषु, प्रमत्तान्तानां पलामप्रमत्तादिषु, गुणप्रत्ययतो बन्धो न जवति । ततस्तासां तत्र तत्र विध्यातसंक्रमः प्रवर्तते । तथा वैक्रियसप्तकदेवधिकनरकटिकैकेन्जियघीन्धियत्रीजियचतुरिन्जियजातिस्थावरसूक्ष्मसाधारणापर्याप्तातपलक्षणानां विंशतिप्रकृतीनां नैरयिका मिथ्यात्वादिरूपे हेतौ विद्यमा-1 नेऽपि नवप्रत्ययतो बन्धका न लवन्ति । नरकधिकदेवधिकवैक्रियसप्तकदित्रिचतुरिन्जियजातिसूझापर्याप्तसाधारणानां सप्तदशप्रकृतीनां समस्ता अपि देवा नवप्रत्ययतो बन्धका नोपजायन्ते । एकेन्धियजात्यातपस्थावरनानामपि तु सनत्कुमारादयः । संहननषटुसमचतुरस्रवर्जसंस्थानपञ्चकनपुंसकवेदमनुजदिकौदारिकसप्तकतिर्यगेकान्तयोग्यस्थावरादिप्रकृतिदशक गादित्रिकनीचैर्गोत्राप्रशस्तविहायोगतिप्रकृतीनां त्वसंख्येयवर्षायुषः । एवं यस्य यस्य यत् यत् कर्म नवप्रत्ययतो गुणप्रत्ययतो वा न बन्धमायाति तत्तत्तस्य तस्य विध्यातसंक्रमयोग्यं वेदितव्यं । दलिकप्रमाणनिरूपणार्थमिदमाह-'अंगुलेत्यादि' यावत्प्रमाणं कर्मदलिकं प्रथमसमये विध्यातसंक्रमेण परप्रकृतिषु प्रक्षिप्यते, तेन मानेन शेषस्य दलिकस्यापहारे क्रियमाणेऽङ्गलस्यासंख्येयतमेन नागेनापहारो जवति । श्यमत्र जावना-यावत्प्रमाणं प्रथमसमये कर्मदलिक विध्यातसंक्रमेण प्रकृत्यन्तरे प्रक्षिप्यते, तावत्प्रमाणैः खंडैः शेषं सर्वमपि तत्प्रकृतिगतं दलिकमपहियमाणमंगुखमात्रस्य क्षेत्रस्यासंख्येयतमे जागे यावन्त श्राकाशप्रदेशास्तावत्संख्याकैरपहियते । इदं देवतो निरूपणं । कालतस्त्वसंख्येयानिरुत्सर्पिण्यवसपिणीनिरपहारः । अयं च विध्यातसंक्रमः प्रायो यथाप्रवृत्तसंक्रमावसाने वेदितव्यः॥६॥
CARRORSCAL
॥१०॥
Jain Educatie K
a nal
For Private & Personal use only
Timelibrary.org