SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सुहुमतसेगो उत्तमम य नरफुगमहानियहिम्मि । उत्तीसाए नियगे संजोयणदिहिजुयले य॥६॥ सुहुम त्ति-सूदमत्रसस्तैजस्कायिको वायुकायिकश्च । उत्तम गोत्रमुच्चैर्गोत्रं । प्रथमतः पूर्वोक्तेन विधिनोलयति । ततो निरधिकं मनुजगतिमनुजानुपूर्वीलक्षणं । तदेवं मिथ्यादृष्टेरुघलना प्रतिपादिता । संप्रति सम्यग्दृष्टेः प्रतिपाद्यते-'अहानि यट्टिम्मि बत्तीसाए त्ति' अथशब्दोऽधिकारान्तरसूचकः । किमिदमधिकारान्तरमिति चेकुच्यते-प्राक्तनीनां प्रकृतीनामुचलना पट्योपमासंख्येयनागमात्रेण कालेन जवति यथायोगं मिथ्यादृष्टेश्च, वक्ष्यमाणानां चान्तर्मुहूर्तेन काखेन सम्यग्दृटीनां चेत्यधिकारान्तरता । अनिवृत्तावनिवृत्तिबादरसंपराये षट्त्रिंशत्प्रकृतीनामुघलना । एतमुक्तं नवति-अनिवृत्तिबादरसंपरायः पकः स्त्यानद्धित्रिकनामत्रयोदशकाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकनवनोकषायसंज्वलनक्रोधमानमायालदाणाः षट्त्रिंशत्प्रकृतीः स्वस्वरूपणकालेऽन्तर्मुहूर्तेन कालेनोपलयति । 'नियगे' इत्यादि, निजके आत्मीये पके स्वपकेऽविरतसम्यग्दृष्ट्यादावित्यर्थः । संयोजनदृष्टियुगले च । अत्र षष्ठ्यर्थे सप्तमी, संयोजनानामनन्तानुबन्धिनां दृष्टियुगलस्य च मिथ्यात्वसम्यग्मिथ्यात्वयोश्च पूर्वोक्तविधिनोघलनाऽन्तर्मुहूर्तेन कालेनावगन्तव्या ॥ ६॥ तदेवमुघलनासंक्रम उक्तः । संप्रति विध्यातसंक्रमस्य लक्षणमाहजासि न बंधो गुणनवपञ्चय तासि हो विनाअंगुलश्रसंखजागो ववहारो तेण सेसस्स ॥६॥ जासि त्ति-यासां प्रकृतीनां गुणप्रत्ययतो जवप्रत्ययतो वा बन्धो न नवति तासां विध्यातसंक्रमोऽवसेयः। कास्ता जवप्रत्ययतो गुणप्रत्ययतो वा बन्धं नायान्तीति चेकुच्यते-इह या मिथ्यादृष्टिगुणस्थानान्ताः षोमश प्रकृतयस्तासां सासा SACCORECASSAR Jain Education bational For Privale & Personal use only H ainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy