SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ LOGIO ROS कर्म प्रकृतिः ॥१०१॥ S R** संप्रति चरमस्थितिखंडकस्य वक्तव्यतामाह चरममसं खिजगणं अणुसमयमसंखगुणियसेढीए। देश परत्थाणे ए(णेवं)वं संबुनती णि(एव)मवि कसिणो ॥ ६५ ॥ चरमं ति-विचरमस्थितिखेमाच्चरमं स्थितिखंझ स्थित्यपेक्षयाऽसंख्येयगुणं । तथा तस्य चरमखमस्य यत्प्रदेशाग्रं तद-14 यावलिकागतं मुक्त्वा शेषं परस्थाने प्ररप्रकृतिषु । अनुसमयं प्रतिसमयं । असंख्येयगुणनया श्रेण्या प्रक्षिपति । तद्यथाप्रश्रमसमये स्तोकं, हितीयसमयेऽसंख्येयगुणं, तृतीयसमयेऽसंख्येयगुणं, एवं यावच्चरमसमयः। एवममुना प्रकारेण पर प्रकृतौ प्रदिप्यमाणानां प्रकृतीनां । अपिः संजावने । चरमसमये यः कृत्स्नसंक्रमो नवति स सर्वसंक्रमः। एतेन सर्वसंक्रमस्य लक्षणं प्रतिपादितं अष्टव्यं ॥६५॥ संप्रति वेदकसम्यक्त्वादीनामुघलनासंक्रमकारकानाहएवं मिद्दिहिस्स वेयगं मीसगं ततो पछा । एगिदियस्स सुरगम सवेनधि निरयगं ॥६६॥ ___ एवं ति-अष्टाविंशतिसत्कर्मा मिथ्यादृष्टिः प्रथमत एवमुपदर्शितेन प्रकारेण सम्यक्त्वमुघलयति, ततः सम्यग्मिथ्यात्वं । तथा एकेन्धियाहारकसप्तकरहिता या नामकर्मणः पञ्चनवतिप्रकृतयस्तत्सत्कर्मा देवगतिदेवानुपूयौँ पूर्वोक्तेन विधिना युगपदुघलयति ततोऽनन्तरं वैक्रियसप्तकं नरकष्किं च युगपपलयति ॥६६॥ GAAAAAAAA ॥१०१॥ Jain Education International For Private & Personal use only www.gairnelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy