________________
किरति । एष विधिः प्रथमखंडस्य । ततः पुनरपि तथा तेनैव प्रकारेणान्तर्मुहूर्तेन कालेनान्यत् पस्योपमासंख्येयजागमानं खंझ पूर्वस्मादूनमूनतरमुस्किरति । एवं तावघाच्यं यावत् विचरमं स्थितिखमं । तच्च प्रश्रमस्थितिखंडापेक्ष्याडसंख्येयगुणहीनं ॥ ६॥ तं दलियं सत्था()णे समए समए असंखगुणियाए। सेढीए परगणे विसेसहाणीऍ संबुन॥६३॥| । तंति-तत्कीर्यमाणं दलिकं समये समये स्वस्थाने असंख्येयगुणितया श्रेण्या संबुनते प्रदिपति।यत्पुनः परस्थाने परप्रकृतौ तहिशेषहान्या। तद्यथा-प्रथमसमये यत् परप्रकृतौ प्रक्षिपति तत् स्तोकं । यत्पुनः स्वस्थाने एवाधस्तात् प्रक्षिप्यते, तत्ततोऽसंख्येयगुणं । ततोऽपि दितीयसमये यत् स्वस्थाने प्रक्षिप्यते तदसंख्येयगुणं । परप्रकृतिषु पुनर्यत् प्रतिप्यते तत्प्रथमसमये परस्थानप्रक्षिप्ताधिशेषहीनं । एवं तावत्प्रतिसमयं वाच्यं यावदन्तर्मुहूर्तस्य चरमसमयः । एष प्रथमस्थितिखमस्योत्करणविधिः। एवमन्येषामपि अष्टव्यं ॥ ३ ॥ जं चरमस्स चरिमे अन्नं संकम तेण सवं पि।अंगुलश्रसंखजागेण हीरए एस उबलणा ॥ ६ ॥ | जंति-विचरमस्थितिखंडस्य चरमसमये यत् कर्मदखिकमन्यां प्रकृति संक्रमयति, तेन मानेन तावत्प्रमाणेन दखिके|| नेत्यर्थः। यदि चरम स्थितिखम्मपहियते । ततः काखतोऽसंख्येयानिरुत्सर्पिण्यवसर्पिणीनिरपहियते क्षेत्रतः पुनरंगुखमालत्रक्षेत्रासंख्येयतमेन जागेन । एषा प्रागुका विचरमस्थितिखंडं यावदाहारकसप्तकस्योपलना ॥ ६॥
SAMACASSACCACASSACREAMS
JainEducation
Dinonal
For Privale & Personal use only
D
elibrary.org