SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ R कर्म प्रकृतिः स GRALEGAON यथाप्रवृत्तसंक्रमः, गुणसंक्रमः, सर्वसंक्रमश्च । तत्र यथोद्देशं निर्देश इति न्यायात्प्रथमत उघलनासंक्रमस्य लक्षणमनिधीयते-इहानन्तानुबन्धिचतुष्टयसम्यक्त्वसम्यग्मिथ्यात्वदेवधिकनरकधिकवैक्रियसप्तकाहारकसप्तकमनुजधिकोच्चैर्गोत्रलदपानां सप्तविंशतिप्रकृतीनां प्रथमतः पट्योपमासंख्येयजागमात्रं स्थितिखममन्तर्मुहूर्तेन कालेनोकिरति । ततः पुनरपि वितीयं स्थितिखं पक्ष्योपमासंख्येयत्नागमात्रमेव, केवलं प्रथमात् स्थितिखमात् विशेषहीनमन्तर्मुहूर्तेन कालेनोकिरति । ततोऽपि तृतीयं स्थितिखंड पट्योपमासंख्येयत्नागमात्रं, दितीयात् स्थितिखमात् विशेषहीनमन्तर्मुहूर्तेन कालेनोकिरति । एवं पट्योपमासंख्येयनागमात्राणि स्थितिखंडानि पूर्वस्मात् पूर्वस्मात् स्थितिखंडाविशेषहीनानि तावघाच्यानि यावत् विचरमं स्थितिखं । सर्वाण्यपि च तानि प्रत्येकमन्तर्मुहूर्तेन कालेनोत्कीर्यन्ते । इह च विधा प्ररूपणा-अनन्तरोपनिधया परंपरोपनिधया च । तत्रानन्तरोपनिधया प्रथमस्थितिखंमस्य प्रजूता स्थितिः । ततो वितीयस्य विशेषहीना । ततोऽपि व तृतीयस्य विशेषहीना । एवं यावविचरमं स्थितिखम । कृताऽनन्तरोपनिधया प्ररूपणा। संप्रति परंपरोपनिधया क्रियते तत्र प्रथमस्थितिखंमापेक्ष्या कानिचित् स्थितिखमानि स्थित्यपेक्षयाऽसंख्येयजागहीनानि, कानिचित्संख्येयनागहीनानि, ६ कानिचित् संख्येयगुणहीनानि, कानिचिदसंख्ययगुणहीनानि । यदा तु प्रदेशपरिमाणं चिन्त्यते, तदा प्रथम स्थितिखंडात् वितीय स्थितिखंडं दलिकापेक्ष्या विशेषाधिकं । ततोऽपि तृतीयं विशेषाधिकं, एवं तावघाच्यं यावत् विचरमं स्थितिखं। श्यमनन्तरोपनिधा । परंपरोपनिधा पुनरियं-प्रश्रमात् स्थितिखमालिकमपेक्ष्य किंचिदसंख्ययनागाधिकं, किंचित्संख्येसायनागाधिकं, किंचित्संख्येयगुणाधिकं, किंचिदसंख्येयगुणाधिकं, स्थितिखमानां चोत्करणविधिरयं-प्रथमसमये स्तोक OCCALCITA Jain Education ational For Private & Personal use only libraryong
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy